Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
Carakasaṃhitā
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Mahābhārata
MBh, 1, 110, 8.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 1, 214, 17.9 śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām /
MBh, 3, 87, 3.1 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ /
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 179, 3.1 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ /
MBh, 5, 13, 7.3 bṛhaspatiniketaṃ sā jagāma ca tapasvinī //
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 11, 5, 15.3 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ //
MBh, 12, 9, 13.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
Rāmāyaṇa
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ār, 52, 8.1 timinakraniketaṃ tu varuṇālayam akṣayam /
Rām, Ki, 41, 39.2 niketaṃ pāśahastasya varuṇasya mahātmanaḥ //
Rām, Ki, 42, 30.2 strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu //
Saundarānanda
SaundĀ, 1, 53.2 niketamiva vidyānāṃ saṃketamiva saṃpadām //
SaundĀ, 17, 14.1 yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
Divyāvadāna
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Kirātārjunīya
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kūrmapurāṇa
KūPur, 2, 37, 97.1 vṛkṣamūlaniketāśca śilāśayyāstathā pare /
Liṅgapurāṇa
LiPur, 1, 39, 34.2 yathāyogaṃ yathāprīti niketeṣvavasanpunaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 29.1 sa eva godhanaṃ lakṣmyā niketaṃ sitagovṛṣam /
BhāgPur, 10, 4, 13.2 bahunāmaniketeṣu bahunāmā babhūva ha //
Skandapurāṇa
SkPur, 25, 33.2 japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
Haṃsadūta
Haṃsadūta, 1, 33.1 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā /