Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Bodhicaryāvatāra
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ayurvedarasāyana
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Sātvatatantra
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 8.1 apunarbhavaṃ nayatīti nityaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 10.0 mantrānte nityaḥ svāhākāraḥ //
BhārGS, 1, 18, 11.1 aupāsano nityo dhāryaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 25.0 nityaśca sāmatṛcaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 2.0 mantrānte nityaḥ svāhākāraḥ //
HirGS, 1, 22, 3.1 nityo dhāryaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Vasiṣṭhadharmasūtra
VasDhS, 10, 15.1 araṇyanityaḥ //
Vārāhagṛhyasūtra
VārGS, 2, 11.1 eṣa karmānto bahirdvāre 'gnir nityaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 23, 2.4 tasmāt kāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
Āpastambagṛhyasūtra
ĀpGS, 5, 15.1 nityaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 12.1 nityo gataśriyo dhriyate //
ĀpŚS, 16, 11, 2.1 nityo jvalati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 23.0 nityo bhakṣajapaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 3.0 eṣa eva nitya ekāhātānaḥ //
Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
Arthaśāstra
ArthaŚ, 1, 5, 11.1 nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya //
ArthaŚ, 1, 17, 47.1 apāyanityo dharmārthadveṣī ceti durbuddhiḥ //
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 24.1 divasānuvṛtto nityaḥ //
Carakasaṃhitā
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 23, 25.1 vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 59.1 anādiḥ puruṣo nityo viparītastu hetujaḥ /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Ca, Cik., 2, 1, 23.1 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca /
Mahābhārata
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 68, 14.2 evaṃvidho dharmanityo bhagavānmunibhiḥ saha /
MBh, 5, 70, 35.2 śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam //
MBh, 5, 70, 37.1 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 9, 49, 6.2 yoganityo mahārāja siddhiṃ prāpto mahātapāḥ //
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 10.1 ijyādhyayananityaśca dharme ca nirataḥ sadā /
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 214, 11.2 dānanityaḥ pavitraśca asvapnaśca divāsvapan //
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 300, 2.2 anādinidhano brahmā nityaścākṣara eva ca //
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 13, 17, 50.1 ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ /
MBh, 13, 17, 80.1 vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ /
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 28, 21.1 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān /
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 11.0 devanityaḥ jitendriyaḥ //
Rāmāyaṇa
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Agnipurāṇa
AgniPur, 20, 7.2 nityo naimittakaḥ sargastridhā prakathito janaiḥ //
Bodhicaryāvatāra
BoCA, 6, 29.1 nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ /
Kāmasūtra
KāSū, 6, 2, 5.14 tadabhigamane ca jananyā saha nityo vivādaḥ /
Kāvyālaṃkāra
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena vā satā /
Kūrmapurāṇa
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 2, 29.1 tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
KūPur, 2, 9, 1.2 niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 6.2 nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
Liṅgapurāṇa
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 65, 75.1 mahāśaro mahāpāśo nityo giricaro mataḥ /
LiPur, 1, 65, 102.1 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ /
LiPur, 1, 65, 104.2 dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ //
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 71, 51.1 yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ /
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 98, 84.1 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 40, 7.0 atra yathā nityo duḥkhāntastathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 46, 4.0 tasmāt sadāśivopadeśān nityo duḥkhāntaḥ //
PABh zu PāśupSūtra, 5, 46, 6.0 tadarthaṃ nityo duḥkhānta iti siddham //
Suśrutasaṃhitā
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 2.0 nanu nityaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
Viṣṇupurāṇa
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 6, 4, 36.1 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān /
Viṣṇusmṛti
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
ViSmṛ, 96, 24.1 prāṇāyāmadhāraṇādhyānanityaḥ syāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.1 madyaśīlī madyanityaḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.2 snehanityaḥ snehaśīlī //
Garuḍapurāṇa
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Skandapurāṇa
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
Tantrāloka
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 6, 166.1 sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ /
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
TĀ, 26, 12.1 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 59.2, 1.0 sa nityaḥ kimanityaḥ ityasyottaramanādir ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
Haribhaktivilāsa
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Sātvatatantra
SātT, 4, 42.1 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ /
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.2 sa dvividho nityo 'nityaś ca /
Tarkasaṃgraha, 1, 13.3 nityaḥ paramāṇurūpaḥ /
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 17.4 jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //
Tarkasaṃgraha, 1, 48.7 yathā śabdo nityaḥ śabdatvād iti /
Tarkasaṃgraha, 1, 49.2 yatra śabdo nityaḥ kṛtakatvād iti /
Tarkasaṃgraha, 1, 50.2 yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti /