Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 9.1 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ /
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Ay, 2, 33.1 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam /
Rām, Ār, 27, 18.1 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ /
Rām, Ār, 36, 16.1 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ /
Rām, Ār, 37, 11.1 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
Rām, Ki, 10, 5.1 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa /
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 38, 19.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 37, 33.2 kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ //
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 24, 11.2 na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ //
Rām, Yu, 31, 3.2 nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām //
Rām, Yu, 32, 22.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Yu, 53, 12.1 ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ /
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Utt, 74, 5.1 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ /
Rām, Utt, 76, 1.1 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ /