Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 12, 13.1 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 19.1 trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt /
Su, Sū., 44, 24.2 kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā //
Su, Sū., 44, 30.1 māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam /
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 133.2 ārghyamauddālakaṃ dālamityaṣṭau madhujātayaḥ //
Su, Sū., 45, 134.2 vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //
Su, Sū., 45, 138.1 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /
Su, Sū., 45, 140.1 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su, Sū., 45, 140.2 bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 45, 144.1 uṣṇair virudhyate sarvaṃ viṣānvayatayā madhu /
Su, Sū., 45, 146.1 uṣṇena madhu saṃyuktaṃ vamaneṣvavacāritam /
Su, Sū., 45, 147.1 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Śār., 2, 11.2 sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Śār., 10, 68.3 matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam //
Su, Śār., 10, 69.1 arkapuṣpī madhughṛtaṃ cūrṇitaṃ kanakaṃ vacā /
Su, Śār., 10, 69.2 hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṃ madhu //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 65.2 kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ //
Su, Cik., 1, 68.1 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ /
Su, Cik., 1, 84.1 kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha /
Su, Cik., 2, 46.2 agnitaptena śastreṇa chindyānmadhusamāyutam //
Su, Cik., 3, 14.2 savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ //
Su, Cik., 3, 46.1 mastuluṅgādvinā bhinne kapāle madhusarpiṣī /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 30.1 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam /
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 12.2 parisrute tataḥ śīte madhu mākṣikamāvapet //
Su, Cik., 12, 14.2 pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe //
Su, Cik., 13, 32.1 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā /
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 16, 12.1 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam /
Su, Cik., 16, 25.1 haridrātrivṛtāśaktutilair madhusamāyutaiḥ /
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 17, 44.1 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam //
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 19, 51.1 samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet /
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 21, 13.2 uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet //
Su, Cik., 22, 15.1 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ /
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Cik., 22, 46.2 pippalyādirmadhuyutaḥ kāryastu pratisāraṇe //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 14.1 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ /
Su, Cik., 28, 19.2 pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet //
Su, Cik., 28, 20.1 madhvāmalakacūrṇāni suvarṇamiti ca trayam /
Su, Cik., 28, 22.1 gocandanā mohanikā madhukaṃ mākṣikaṃ madhu /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 37, 123.2 śarkarāmadhumiśreṇa śītena madhukāmbunā //
Su, Cik., 38, 33.1 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam /
Su, Cik., 38, 37.2 dattvādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam /
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 38, 62.1 kaṭutailamadhukṣāramūtratailāmlasaṃyutaiḥ /
Su, Cik., 38, 65.1 pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ /
Su, Cik., 38, 100.1 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ /
Su, Cik., 38, 103.1 suradāru varā rāsnā śatapuṣpā vacā madhu /
Su, Cik., 38, 104.1 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu /
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 1, 35.2 tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu //
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Su, Ka., 2, 40.2 agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam //
Su, Ka., 5, 11.1 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā /
Su, Ka., 5, 20.2 dvitīye madhusarpirbhyāṃ pāyayetāgadaṃ bhiṣak //
Su, Ka., 5, 25.1 agadaṃ madhusarpirbhyāṃ dvitīye pāyayeta ca /
Su, Ka., 5, 28.2 agadaṃ madhusarpirbhyāṃ saṃyuktaṃ pāyayeta ca //
Su, Ka., 5, 62.1 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni /
Su, Ka., 5, 67.2 sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṃyutāni //
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Ka., 7, 17.2 cavyaṃ harītakī śuṇṭhī viḍaṅgaṃ pippalī madhu //
Su, Ka., 7, 22.1 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet /
Su, Ka., 7, 24.1 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām /
Su, Ka., 8, 112.2 madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ //
Su, Ka., 8, 131.1 madhusaindhavasaṃyuktair agadair lepayettataḥ /
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Ka., 8, 138.2 pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret //
Su, Utt., 11, 16.1 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunāvaghṛṣṭam /
Su, Utt., 12, 12.1 samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā /
Su, Utt., 12, 16.1 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ /
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 17.2 sirāharṣe 'ñjanaṃ kuryāt phāṇitaṃ madhusaṃyutam //
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 12, 34.1 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit //
Su, Utt., 14, 9.2 bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ //
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 7.2 vṛntaṃ kapitthānmadhunā svayaṃguptāphalāni ca //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 17, 21.2 medo yakṛdghṛtaṃ cājaṃ pippalyaḥ saindhavaṃ madhu //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 18, 26.1 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ /
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 21, 43.1 karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha /
Su, Utt., 21, 44.1 yojito madhunā vāpi karṇasrāve praśasyate /
Su, Utt., 21, 46.1 tindukānyabhayā rodhraṃ samaṅgāmalakaṃ madhu /
Su, Utt., 21, 49.2 ghṛtaṃ rasāñjanaṃ nāryāḥ kṣīreṇa madhusaṃyutam //
Su, Utt., 21, 51.1 pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ /
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Su, Utt., 26, 33.2 madhukenāvapīḍo vā madhunā saha saṃyutaḥ //
Su, Utt., 26, 34.1 manaḥśilāvapīḍo vā madhunā candanena vā /
Su, Utt., 26, 34.2 teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam //
Su, Utt., 26, 42.2 madhutailasamāyuktaiḥ śirāṃsyativirecayet //
Su, Utt., 33, 4.2 pippalyaḥ pippalīmūlaṃ vargo madhurako madhu //
Su, Utt., 39, 180.2 śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam //
Su, Utt., 39, 185.1 keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam /
Su, Utt., 39, 192.1 rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ /
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 210.2 sarpirmadhvabhayātailaleho 'yaṃ sarvajaṃ jvaram //
Su, Utt., 39, 254.2 śṛtaṃ payaḥ śarkarā ca pippalyo madhusarpiṣī //
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 282.2 madhuphāṇitayuktena nimbapatrāmbhasāpi vā //
Su, Utt., 39, 298.1 tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu /
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 39, 301.1 līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim /
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 39, 311.2 ślakṣṇapiṣṭaṃ tu payasā śarkarāmadhusaṃyutam //
Su, Utt., 40, 59.2 śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ //
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 72.1 maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam /
Su, Utt., 40, 77.1 madhūkṣitaṃ samadhukaṃ pibecchūlairabhidrutaḥ /
Su, Utt., 40, 79.2 payo ghṛtaṃ ca madhu ca pibecchūlairabhidrutaḥ //
Su, Utt., 40, 83.2 śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye //
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 40, 90.2 ambaṣṭhādimadhuyutaṃ pippalyādisamanvitam //
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 95.1 madhukaṃ bilvapeśī ca śarkarāmadhusaṃyutā /
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 124.2 ājena payasā peyāḥ sarakte madhusaṃyutāḥ //
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 40, 146.1 sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena /
Su, Utt., 40, 150.2 payomadhughṛtonmiśraṃ madhukotpalasādhitam //
Su, Utt., 41, 39.2 sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ //
Su, Utt., 42, 48.1 madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam /
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 45, 35.2 sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca //
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 28.2 tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam //
Su, Utt., 49, 29.1 svayaṃguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām /
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 50, 28.2 madhudvitīyāḥ kartavyāste hikkāsu vijānatā //
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām //
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 51, 42.2 gavāṃ purīṣasvarasaṃ madhusarpiḥ kaṇāyutam //
Su, Utt., 51, 47.1 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu /
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 52, 16.2 sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām //
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 24.2 nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān //
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 53, 17.1 śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha /
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Su, Utt., 57, 15.1 mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ /
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 64, 9.1 taptāvaratam ambho vā pibenmadhusamāyutam /
Su, Utt., 64, 35.2 sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān //
Su, Utt., 64, 37.2 yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam //
Su, Utt., 65, 34.2 yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ vā //