Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 2, 44.1 toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam /
AHS, Sū., 5, 15.1 samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ /
AHS, Sū., 8, 46.1 viparītam ataś cānte madhye 'mlalavaṇotkaṭam /
AHS, Sū., 13, 37.1 yuñjyād anannam annādau madhye 'nte kavalāntare /
AHS, Sū., 13, 38.2 annādau viguṇe 'pāne samāne madhya iṣyate //
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 17, 12.2 vyādhivyādhitadeśartuvaśān madhyavarāvaram //
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
AHS, Sū., 23, 12.2 daśāṅgulā tanur madhye śalākā mukulānanā //
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 25, 22.1 yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam /
AHS, Sū., 25, 37.1 madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām /
AHS, Sū., 27, 12.2 hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm //
AHS, Sū., 27, 13.2 tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake //
AHS, Sū., 27, 24.1 kuṭhāryā lakṣayen madhye vāmahastagṛhītayā /
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Śār., 1, 72.1 klībaṃ tatsaṃkare tatra madhyaṃ kukṣeḥ samunnatam /
AHS, Śār., 3, 95.1 madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ /
AHS, Śār., 3, 105.2 vṛddhir ā saptater madhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ //
AHS, Śār., 4, 2.2 madhye pādatalasyāhurabhito madhyamāṅgulīm //
AHS, Śār., 4, 3.2 aṅguṣṭhāṅgulimadhyasthaṃ kṣipram ākṣepamāraṇam //
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Śār., 4, 9.2 kakṣākṣamadhye kakṣādhṛkkuṇitvaṃ tatra jāyate //
AHS, Śār., 4, 11.1 ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn /
AHS, Śār., 4, 12.2 dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ //
AHS, Śār., 4, 13.2 sattvādidhāma hṛdayaṃ stanoraḥkoṣṭhamadhyagam //
AHS, Śār., 4, 16.1 pṛṣṭhavaṃśorasor madhye tayoreva ca pārśvayoḥ /
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Śār., 4, 33.1 bhruvor madhye traye 'pyatra śalye jīved anuddhṛte /
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 10, 27.1 antonnatā madhyanimnā śyāvā kledarujānvitā /
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 13, 33.2 śīghrānusārapraśamo madhye prāg jāyate tanuḥ //
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Cikitsitasthāna, 2, 17.1 hrīveraṃ dhātakīpuṣpaṃ bilvamadhyaṃ durālabhā /
AHS, Cikitsitasthāna, 3, 20.1 yavānīpippalībilvamadhyanāgaracitrakaiḥ /
AHS, Cikitsitasthāna, 3, 145.2 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca //
AHS, Cikitsitasthāna, 4, 21.2 vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 8, 50.2 tumburvajājīdhanikābilvamadhyaiśca kalpayet //
AHS, Cikitsitasthāna, 8, 87.1 ante bhaktasya madhye vā vātavarco'nulomanam /
AHS, Cikitsitasthāna, 9, 27.1 yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam /
AHS, Cikitsitasthāna, 9, 53.1 kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā /
AHS, Cikitsitasthāna, 9, 62.2 kaṭaṅkaṭerī hrīveraṃ bilvamadhyaṃ durālabhā //
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Cikitsitasthāna, 17, 20.2 bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ //
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Kalpasiddhisthāna, 1, 3.2 gomayenānu muttolīṃ dhānyamadhye nidhāpayet //
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Utt., 3, 14.1 ūrdhvaṃ nirīkṣya hasanaṃ madhye vinamanaṃ jvaraḥ /
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 8, 14.1 madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā /
AHS, Utt., 10, 31.2 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam /
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
AHS, Utt., 21, 38.2 tālumadhye niruṅ māṃsaṃ saṃhataṃ tālusaṃhatiḥ //
AHS, Utt., 21, 39.1 padmākṛtistālumadhye raktācchvayathurarbudam /
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 27, 5.1 yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ /
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 34, 1.3 meḍhramadhye sirāṃ vidhyed upadaṃśe navotthite /
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 36, 3.2 tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca //
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /