Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 1, 4.1 aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
ArthaŚ, 2, 11, 19.1 maṇimadhyo 'rdhamāṇavakaḥ //
ArthaŚ, 2, 11, 22.1 saiva maṇimadhyā yaṣṭiḥ //
ArthaŚ, 2, 11, 26.1 maṇimadhyaṃ vā maṇisopānakam //
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
ArthaŚ, 2, 13, 2.1 viśikhāmadhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet //
ArthaŚ, 4, 5, 4.1 antardhānamantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //