Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals, treasure, kośa, treasury

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Examination of the precious articles to be received into the treasury
kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt // (1.1) Par.?
tāmraparṇikaṃ pāṇḍyakavāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam // (2.1) Par.?
śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ // (3.1) Par.?
masūrakaṃ tripuṭakaṃ kūrmakam ardhacandrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastam // (4.1) Par.?
sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśaviddhaṃ ca praśastam // (5.1) Par.?
śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ taralapratibaddhaṃ ceti yaṣṭiprabhedāḥ // (6.1) Par.?
yaṣṭīnām aṣṭasahasram indracchandaḥ // (7.1) Par.?
tato 'rdhaṃ vijayacchandaḥ // (8.1) Par.?
catuḥṣaṣṭir ardhahāraḥ // (9.1) Par.?
catuṣpañcāśad raśmikalāpaḥ // (10.1) Par.?
dvātriṃśad gucchaḥ // (11.1) Par.?
saptaviṃśatir nakṣatramālā // (12.1) Par.?
caturviṃśatir ardhagucchaḥ // (13.1) Par.?
viṃśatir māṇavakaḥ // (14.1) Par.?
tato 'rdham ardhamāṇavakaḥ // (15.1) Par.?
eta eva maṇimadhyāstanmāṇavakā bhavanti // (16.1) Par.?
ekaśīrṣakaḥ śuddho hāraḥ // (17.1) Par.?
tadvatśeṣāḥ // (18.1) Par.?
maṇimadhyo 'rdhamāṇavakaḥ // (19.1) Par.?
triphalakaḥ phalakahāraḥ pañcaphalako vā // (20.1) Par.?
sūtram ekāvalī śuddhā // (21.1) Par.?
saiva maṇimadhyā yaṣṭiḥ // (22.1) Par.?
hemamaṇicitrā ratnāvalī // (23.1) Par.?
hemamaṇimuktāntaro 'pavartakaḥ // (24.1) Par.?
suvarṇasūtrāntaraṃ sopānakam // (25.1) Par.?
maṇimadhyaṃ vā maṇisopānakam // (26.1) Par.?
tena śirohastapādakaṭīkalāpajālakavikalpā vyākhyātāḥ // (27.1) Par.?
maṇiḥ kauṭo māleyakaḥ pārasamudrakaśca // (28.1) Par.?
saugandhikaḥ padmarāgo 'navadyarāgaḥ pārijātapuṣpako bālasūryakaḥ // (29.1) Par.?
vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ // (30.1) Par.?
indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ // (31.1) Par.?
śuddhasphaṭiko mūlāṭavarṇaḥ śītavṛṣṭiḥ sūryakāntaśca / (32.1) Par.?
iti maṇayaḥ // (32.2) Par.?
ṣaḍaśraś caturaśro vṛtto vā tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ // (33.1) Par.?
mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ // (34.1) Par.?
vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ // (35.1) Par.?
śeṣāḥ kācamaṇayaḥ // (36.1) Par.?
sabhārāṣṭrakaṃ tajjam ārāṣṭrakaṃ kāstīrarāṣṭrakaṃ śrīkaṭanakaṃ maṇimantakam indravānakaṃ ca vajram // (37.1) Par.?
khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ // (38.1) Par.?
mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ // (39.1) Par.?
sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam // (40.1) Par.?
naṣṭakoṇaṃ niraśri pārśvāpavṛttaṃ cāpraśastam // (41.1) Par.?
pravālakam ālakandakaṃ vaivarṇikaṃ ca raktaṃ padmarāgaṃ ca karaṭagarbhiṇikāvarjam iti // (42.1) Par.?
candanaṃ sātanaṃ raktaṃ bhūmigandhi // (43.1) Par.?
gośīrṣakaṃ kālatāmraṃ matsyagandhi // (44.1) Par.?
haricandanaṃ śukapattravarṇam āmragandhi tārṇasaṃ ca // (45.1) Par.?
grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi // (46.1) Par.?
daivasabheyaṃ raktaṃ padmagandhi jāpakaṃ ca // (47.1) Par.?
joṅgakaṃ raktaṃ raktakālaṃ vā snigdham taurūpaṃ ca // (48.1) Par.?
māleyakaṃ pāṇḍuraktam // (49.1) Par.?
kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā // (50.1) Par.?
kālaparvatakaṃ raktakālam anavadyavarṇaṃ vā // (51.1) Par.?
kośāgāraparvatakaṃ kālaṃ kālacitraṃ vā // (52.1) Par.?
śītodakīyaṃ padmābhaṃ kālasnigdhaṃ vā // (53.1) Par.?
nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ vā // (54.1) Par.?
śākalaṃ kapilam / (55.1) Par.?
iti // (55.2) Par.?
laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ // (56.1) Par.?
aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā // (57.1) Par.?
śyāmaṃ doṅgakam // (58.1) Par.?
pārasamudrakaṃ citrarūpam uśīragandhi navamālikāgandhi vā / (59.1) Par.?
iti // (59.2) Par.?
guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ // (60.1) Par.?
tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandhi // (61.1) Par.?
joṅgakaṃ raktapītakam utpalagandhi gomūtragandhi vā // (62.1) Par.?
grāmerukaṃ snigdhaṃ gomūtragandhi // (63.1) Par.?
sauvarṇakuḍyakaṃ raktapītaṃ mātuluṅgagandhi // (64.1) Par.?
pūrṇakadvīpakaṃ padmagandhi navanītagandhi vā // (65.1) Par.?
bhadraśriyaṃ pāralauhityakaṃ jātīvarṇam // (66.1) Par.?
āntaravatyam uśīravarṇam // (67.1) Par.?
ubhayaṃ kuṣṭhagandhi ca / (68.1) Par.?
iti // (68.2) Par.?
kāleyakaḥ svarṇabhūmijaḥ snigdhapītakaḥ // (69.1) Par.?
auttaraparvatako raktapītakaḥ // (70.1) Par.?
piṇḍakvāthadhūmasaham avirāgi yogānuvidhāyi ca // (71.1) Par.?
candanāguruvacca teṣāṃ guṇāḥ // (72.1) Par.?
kāntanāvakaṃ praiyakaṃ cottaraparvatakaṃ carma // (73.1) Par.?
kāntanāvakaṃ mayūragrīvābham // (74.1) Par.?
praiyakaṃ nīlapītaśvetalekhābinducitram // (75.1) Par.?
tadubhayam aṣṭāṅgulāyāmam // (76.1) Par.?
bisī mahābisī ca dvādaśagrāmīye // (77.1) Par.?
avyaktarūpā duhilitikā citrā vā bisī // (78.1) Par.?
paruṣā śvetaprāyā mahābisī // (79.1) Par.?
dvādaśāṅgulāyāmam ubhayam // (80.1) Par.?
śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ // (81.1) Par.?
kapilā binducitrā vā śyāmikā // (82.1) Par.?
kālikā kapilā kapotavarṇā vā // (83.1) Par.?
tad ubhayam aṣṭāṅgulāyāmam // (84.1) Par.?
paruṣā kadalī hastāyatā // (85.1) Par.?
saiva candracitrā candrottarā // (86.1) Par.?
kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā / (87.1) Par.?
iti // (87.2) Par.?
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ // (88.1) Par.?
ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram // (89.1) Par.?
cīnasī raktakālī pāṇḍukālī vā // (90.1) Par.?
sāmūlī godhūmavarṇā / (91.1) Par.?
iti // (91.2) Par.?
sāṃtinā nalatūlā vṛttapṛcchā caudrāḥ // (92.1) Par.?
sātinā kṛṣṇā // (93.1) Par.?
nalatūlā nalatūlavarṇā // (94.1) Par.?
kapilā vṛttapucchā ca // (95.1) Par.?
carmaṇāṃ mṛdu snigdhaṃ bahularoma ca śreṣṭham // (96.1) Par.?
śuddhaṃ śuddharaktaṃ pakṣaraktaṃ cāvikam khacitaṃ vānacitraṃ khaṇḍasaṃghātyaṃ tantuvicchinnaṃ ca // (97.1) Par.?
kambalaḥ kaucapakaḥ kulamitikā saumitikā turagāstaraṇaṃ varṇakaṃ talicchakaṃ vāravāṇaḥ paristomaḥ samantabhadrakaṃ cāvikam // (98.1) Par.?
picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham // (99.1) Par.?
aṣṭaprotisaṃghātyā kṛṣṇā bhiṅgisī varṣavāraṇam apasāraka iti naipālakam // (100.1) Par.?
sampuṭikā caturaśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattaliketi mṛgaroma // (101.1) Par.?
vāṅgakaṃ śvetaṃ snigdhaṃ dukūlam // (102.1) Par.?
pauṇḍrakaṃ śyāmaṃ maṇisnigdham // (103.1) Par.?
sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca // (104.1) Par.?
eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti // (105.1) Par.?
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam // (106.1) Par.?
māgadhikā pauṇḍrikā sauvarṇakuḍyakā ca pattrorṇā // (107.1) Par.?
nāgavṛkṣo likuco bakulo vaṭaśca yonayaḥ // (108.1) Par.?
pītikā nāgavṛkṣikā // (109.1) Par.?
godhūmavarṇā laikucī // (110.1) Par.?
śvetā bākulī // (111.1) Par.?
śeṣā navanītavarṇā // (112.1) Par.?
tāsāṃ sauvarṇakuḍyakā śreṣṭhā // (113.1) Par.?
tayā kauśeyaṃ cīnapaṭṭāśca cīnabhūmijā vyākhyātāḥ // (114.1) Par.?
mādhuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭham / (115.1) Par.?
iti // (115.2) Par.?
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam / (116.1) Par.?
jātiṃ rūpaṃ ca jānīyān nidhānaṃ navakarma ca // (116.2) Par.?
purāṇapratisaṃskāraṃ karma guhyam upaskarān / (117.1) Par.?
deśakālaparībhogaṃ hiṃsrāṇāṃ ca pratikriyām // (117.2) Par.?
Duration=0.21533203125 secs.