Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 22.0 tās triṣṭubham abhisaṃpadyante traiṣṭubho hi madhyandinaḥ //
Aitareyabrāhmaṇa
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 6, 1, 2.0 tasmān madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
Jaiminīyabrāhmaṇa
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 13.0 aindro madhyaṃdinaḥ //
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 32.0 kva sya vīras tīvrasyābhivayasa iti madhyaṃdino vighanena abhicaran //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
Rājanighaṇṭu
RājNigh, Kar., 117.2 madhyaṃdino raktapuṣpo rāgapuṣpo haripriyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 7.0 madhyaṃdinaś ca kālaḥ //
ŚāṅkhŚS, 15, 13, 5.0 caturviṃśān madhyaṃdinaḥ //
ŚāṅkhŚS, 16, 14, 6.0 mahāvratān madhyaṃdinaḥ //