Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Devīmāhātmya
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.3 manur bhava janayā daivyaṃ janam //
Atharvaveda (Śaunaka)
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 2.1 manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ //
BaudhDhS, 4, 1, 13.2 ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt //
BaudhDhS, 4, 2, 15.3 yathāśvamedhāvabhṛtha evaṃ tan manur abravīt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
Chāndogyopaniṣad
ChU, 3, 11, 4.3 manuḥ prajābhyaḥ /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 15, 2.1 manur ha vasiṣṭhāya brahmatvam uvāca /
Kāṭhakasaṃhitā
KS, 8, 15, 36.0 manuḥ puṣṭikāma ādhatta //
KS, 11, 2, 103.0 sa manur evodaśiṣyata //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 13, 12, 87.0 manur bhava janayā daivyaṃ janam iti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 7, 2, 28.0 manuḥ puṣṭikāmā ādhatta //
MS, 1, 8, 6, 4.0 manuś ca vā idaṃ manāyī ca mithunena prājanayatām //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //
Nirukta
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 3.7 nainaṃ manur jahāti /
Taittirīyasaṃhitā
TS, 1, 5, 1, 23.1 tam manur ādhatta //
TS, 1, 5, 1, 24.1 tena manur ārdhnot //
TS, 1, 7, 1, 18.1 pākayajñena manur aśrāmyat //
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 3, 4, 2, 4.3 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
TS, 3, 4, 3, 7.3 manur bhava janayā daivyaṃ janam ity āha /
TS, 5, 4, 10, 44.0 manur agnim acinuta //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
VasDhS, 12, 16.1 paryagnikaraṇaṃ hy etan manur āha prajāpatiḥ //
VasDhS, 23, 44.1 anugrahārthaṃ viprāṇāṃ manur dharmabhṛtāṃ varaḥ /
VasDhS, 26, 9.1 yathāśvamedhāvabhṛthas tādṛśaṃ manur abravīt /
Āpastambadharmasūtra
ĀpDhS, 2, 14, 11.0 manuḥ putrebhyo dāyaṃ vyabhajad ity aviśeṣeṇa śrūyate //
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
Ṛgveda
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 5, 45, 6.2 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam //
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 53, 6.2 anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam //
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 62, 11.1 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
Mahābhārata
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 69, 18.2 kṛtān anyāsu cotpannān putrān vai manur abravīt /
MBh, 1, 70, 11.1 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ /
MBh, 1, 70, 11.3 dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ /
MBh, 1, 90, 7.3 vivasvato manuḥ /
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 50, 4.2 rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam //
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 185, 3.2 aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham //
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 185, 12.2 putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ //
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 16.1 tatra taṃ prākṣipaccāpi manuḥ parapuraṃjaya /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 35.1 cintayāmāsa ca manus taṃ matsyaṃ pṛthivīpate /
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 185, 51.2 sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam /
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 4, 51, 10.1 manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ /
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 115, 14.2 ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ //
MBh, 6, 7, 43.3 naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ //
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 67, 22.1 manur uvāca /
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 113, 17.2 vartasva buddhimūlaṃ hi vijayaṃ manur abravīt //
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 137, 99.2 sapta rājño guṇān etānmanur āha prajāpatiḥ //
MBh, 12, 148, 26.2 yathāśvamedhāvabhṛthastathā tanmanur abravīt //
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 194, 10.1 manur uvāca /
MBh, 12, 195, 1.1 manur uvāca /
MBh, 12, 196, 1.1 manur uvāca /
MBh, 12, 197, 1.1 manur uvāca /
MBh, 12, 198, 1.1 manur uvāca /
MBh, 12, 199, 1.1 manur uvāca /
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 337, 52.1 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān /
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 16, 22.2 varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ //
MBh, 13, 17, 34.2 mahātmā sarvabhūtaśca virūpo vāmano manuḥ //
MBh, 13, 17, 167.1 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate /
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 46, 7.1 striyaḥ puṃsāṃ paridade manur jigamiṣur divam /
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 66, 19.2 akṣayān samavāpnoti lokān ityabravīnmanuḥ //
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 101, 10.1 manur uvāca /
MBh, 13, 101, 64.2 suvarṇāya manuḥ prāha suvarṇo nāradāya ca //
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 116, 50.3 ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt //
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 14, 4, 2.2 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
Manusmṛti
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 1, 119.1 yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā /
ManuS, 3, 150.2 tān havyakavyayor viprān anarhān manur abravīt //
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 4, 103.2 ākālikam anadhyāyam eteṣu manur abravīt //
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
ManuS, 8, 124.1 daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt /
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 204.2 ubhe ta ekaśulkena vahed ity abravīn manuḥ //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
ManuS, 9, 156.1 putrān dvādaśa yān āha nṛṇāṃ svāyambhuvo manuḥ /
ManuS, 9, 180.2 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt //
ManuS, 9, 181.2 sarvās tās tena putreṇa prāha putravatīr manuḥ //
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
Rāmāyaṇa
Rām, Bā, 6, 4.1 yathā manur mahātejā lokasya parirakṣitā /
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Bā, 69, 18.2 manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Utt, 70, 5.1 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ /
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 2, 9.2 matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ //
AgniPur, 2, 14.1 ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ /
AgniPur, 5, 2.3 marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ //
Harivaṃśa
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 5.1 sāvarṇiś ca manus tāta bhautyo raucyas tathaiva ca /
HV, 7, 41.1 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ /
HV, 8, 7.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 43.1 manuḥ prajāpatis tv āsīt sāvarṇaḥ sa tapodhanaḥ /
HV, 8, 43.2 bhāvyaḥ so 'nāgate tasmin manuḥ sāvarṇike 'ntare //
HV, 8, 47.1 manur ity ucyate loke sāvarṇa iti cocyate /
HV, 9, 3.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
HV, 9, 4.2 mitrāvaruṇayor aṃśe manur āhutim ājuhot //
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 13, 64.1 teṣām athābhyupagamān manus tāta yuge yuge /
Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
Kātyāyanasmṛti
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
Kūrmapurāṇa
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 49, 10.1 tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 20.1 ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ /
KūPur, 1, 49, 23.2 manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare //
KūPur, 1, 50, 1.3 dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ //
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 14, 24.2 utpathapratipannasya manustyāgaṃ samabravīt //
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 16, 7.2 adattādānamasteyaṃ manuḥ prāha prajāpatiḥ //
KūPur, 2, 17, 30.2 āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt //
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 23, 8.2 caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ //
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
Liṅgapurāṇa
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 275.1 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ /
LiPur, 1, 70, 275.2 sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ //
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 2, 11, 13.1 puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 2, 21.2 tad evaikārṇave tasminmanuḥ papraccha keśavam //
MPur, 2, 22.1 manuruvāca /
MPur, 4, 1.1 manur uvāca /
MPur, 4, 22.1 manuruvāca /
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 4, 34.1 priyavratottānapādau manustasyām ajījanat /
MPur, 4, 40.2 manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ //
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 9, 11.2 manurnāmauttamiryatra daśa putrānajījanat //
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 9, 36.2 ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā //
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 11, 38.2 sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ /
MPur, 11, 42.1 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ /
MPur, 13, 1.1 manuruvāca /
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 44, 37.2 lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ //
MPur, 60, 13.1 manuruvāca /
MPur, 62, 1.1 manuruvāca /
MPur, 66, 1.1 manuruvāca /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 81, 1.1 manuruvāca /
MPur, 82, 1.1 manuruvāca /
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
MPur, 115, 1.1 manur uvāca /
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 145, 32.2 manvantarasyātītasya smṛtvā tanmanurabravīt //
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 145, 89.2 manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa //
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 162, 12.1 prajāpatiścātra manurmahātmā grahāśca yogāśca mahīruhāśca /
MPur, 164, 4.1 manuruvāca /
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
Nāradasmṛti
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 19, 43.1 daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 19, 46.2 utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt //
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
Suśrutasaṃhitā
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 26.1 ṣaṣṭhe manvantare cāsīccākṣuṣākhyastathā manuḥ /
ViPur, 3, 1, 30.2 manuḥ saṃvartate dhīmānsāmprataṃ saptame 'ntare //
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 20.1 navamo dakṣasāvarṇirmaitreya bhavitā manuḥ //
ViPur, 3, 2, 25.1 daśamo brahmasāvarṇirbhaviṣyati mune manuḥ /
ViPur, 3, 2, 29.1 ekādaśaśca bhavitā dharmasāvarṇiko manuḥ //
ViPur, 3, 2, 33.1 rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 2, 42.1 bhautyaścaturdaśaścātra maitreya bhavitā manuḥ /
ViPur, 3, 2, 47.1 kṛte kṛte smṛtervipra praṇetā jāyate manuḥ /
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 5, 27.1 dhṛṣṭaketor haryaśvas tasya ca manuḥ manoḥ pratikaḥ tasmātkṛtarathas tasya devamīḍhaḥ tasya ca vibudhaḥ vibudhasya mahādhṛtis tataśca kṛtarātaḥ tato mahāromā tasya svarṇaromā tatputro hrasvaromā hrasvaromṇaḥ sīradhvajo 'bhavat //
ViPur, 6, 5, 63.1 manur apy āha vedārthaṃ smṛtvā yan munisattama /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 36.1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 3, 12, 12.1 manyur manur mahinaso mahāñchiva ṛtadhvajaḥ /
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 13, 14.1 manur uvāca /
BhāgPur, 3, 20, 1.2 mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ /
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 21, 36.1 manuḥ syandanam āsthāya śātakaumbhaparicchadam /
BhāgPur, 3, 22, 2.1 manur uvāca /
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 4, 1, 10.1 devahūtim adāt tāta kardamāyātmajāṃ manuḥ /
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
BhāgPur, 11, 16, 14.1 brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ /
BhāgPur, 11, 16, 25.1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
Bhāratamañjarī
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
BhāMañj, 19, 40.1 auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā /
Bījanighaṇṭu
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
BījaN, 1, 17.2 vidāryāliṅgitaṃ tadvad viśeṣārtho mahāmanuḥ bhrūṃ //
Garuḍapurāṇa
GarPur, 1, 5, 23.1 svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
GarPur, 1, 5, 24.2 devahūtiṃ manustāsu ākūtiṃ rucaye dadau //
GarPur, 1, 6, 4.1 ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ /
GarPur, 1, 15, 39.1 mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 87, 5.1 manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
GarPur, 1, 93, 4.2 vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo 'ṅgirāḥ //
GarPur, 1, 138, 2.2 manurikṣvākuśaryātī nṛgo dhṛṣṭaḥ praṣadhrakaḥ //
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
Mātṛkābhedatantra
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.1 nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.1 varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.1 daṇḍalakṣaṇamāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.1 yajñopavītādīnāṃ troṭanādau pratipattimāha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.1 tatra vayonyūnatāyā iyattāmāha manuḥ /
Rasaratnasamuccaya
RRS, 6, 50.1 vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
Rasaratnākara
RRĀ, V.kh., 1, 65.1 vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ /
Rājanighaṇṭu
RājNigh, Kar., 80.3 mallī ca damayantī ca candrikā modinī manuḥ //
RājNigh, 12, 124.1 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 drutasiddhipradā vidyā vahnijāyā parā manuḥ /
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
Ānandakanda
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
ĀK, 1, 21, 21.1 vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
Devīmāhātmya
Devīmāhātmya, 1, 1.2 sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
Haribhaktivilāsa
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 1, 190.2 ato mayā sureśāni pratyahaṃ japyate manuḥ /
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 3, 212.1 manuḥ /
HBhVil, 4, 63.1 manuḥ /
HBhVil, 4, 70.1 manuḥ /
HBhVil, 4, 81.1 manuḥ /
HBhVil, 4, 95.1 kiṃca manuḥ /
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 32.2 bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.2 dvitīyo 'nyo manurdṛṣṭaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.2 etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 1.0 manur vaivasvata iti prathame //