Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 7, 3.2 vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare //
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 8, 3.2 mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ //
Rām, Bā, 8, 4.1 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam /
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 9, 1.2 yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha //
Rām, Bā, 9, 6.2 purohito mantriṇaś ca tathā cakruś ca te tadā //
Rām, Bā, 11, 4.1 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 11, 21.1 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ /
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 52, 7.1 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā /
Rām, Bā, 57, 10.1 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam /
Rām, Bā, 66, 5.2 suropamaṃ te janakam ūcur nṛpatimantriṇaḥ //
Rām, Bā, 66, 24.1 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ /
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Bā, 67, 14.2 vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt //
Rām, Bā, 67, 18.1 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Bā, 69, 9.1 preṣayāmāsatur vīrau mantriśreṣṭhaṃ sudāmanam /
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Bā, 69, 9.3 ātmajaiḥ saha durdharṣam ānayasva samantriṇam //
Rām, Bā, 69, 12.1 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ay, 84, 1.2 balaṃ sarvam avasthāpya jagāma saha mantribhiḥ //
Rām, Ay, 84, 3.2 mantriṇas tān avasthāpya jagāmānu purohitam //
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ay, 87, 6.2 uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam //
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 103, 24.2 śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā //
Rām, Ay, 104, 17.1 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 107, 4.2 abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ //
Rām, Ay, 107, 7.1 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam /
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ay, 107, 19.2 nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha //
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ki, 6, 1.1 ayam ākhyāti me rāma sacivo mantrisattamaḥ /
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 9, 20.1 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam /
Rām, Ki, 9, 22.2 madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt //
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 28, 5.2 mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam //
Rām, Ki, 28, 5.2 mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam //
Rām, Ki, 30, 37.2 mantriṇo vānarendrasya saṃmatodāradarśinau //
Rām, Ki, 30, 38.1 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ /
Rām, Ki, 31, 9.2 uvāca svena tarkeṇa madhye vānaramantriṇām //
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Su, 34, 23.2 dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte //
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Su, 44, 1.1 hatānmantrisutān buddhvā vānareṇa mahātmanā /
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Su, 56, 103.1 tacchrutvā rākṣasendrastu mantriputrān mahābalān /
Rām, Su, 56, 104.1 mantriputrān hatāñ śrutvā samare laghuvikramān /
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 6, 12.2 mantriṇo yatra nirastāstam āhur mantram uttamam //
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 16, 5.1 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ /
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 22, 4.1 tasya tacchāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam /
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 25, 14.2 śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ //
Rām, Yu, 25, 19.2 kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ //
Rām, Yu, 25, 20.2 aviddhena ca vaidehi mantrivṛddhena bodhitaḥ //
Rām, Yu, 25, 23.1 evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ /
Rām, Yu, 27, 19.2 svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha //
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 28, 19.1 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 41, 6.1 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ /
Rām, Yu, 45, 2.1 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca /
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 51, 17.2 viparītāni kṛtyāni kārayantīha mantriṇaḥ //
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 23.1 iti te mantriṇaḥ sarve saṃdiśya tu purohitam /
Rām, Yu, 116, 36.2 vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 21, 18.2 yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ //
Rām, Utt, 23, 42.2 rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ //
Rām, Utt, 32, 27.1 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te /
Rām, Utt, 32, 32.2 arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām //
Rām, Utt, 32, 36.1 arjunāya tu tat karma rāvaṇasya samantriṇaḥ /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 65, 2.1 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat /
Rām, Utt, 65, 5.2 mantriṇo naigamāścaiva yathārham anukūlataḥ //
Rām, Utt, 96, 5.2 mantriṇaḥ samupānīya tathaiva ca purodhasaṃ //
Rām, Utt, 96, 7.1 tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata /
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Rām, Utt, 99, 13.1 mantriṇo bhṛtyavargāśca saputrāḥ sahabāndhavāḥ /