Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 16, 20.1 tato 'nyathā rājā mantribhiḥ saha nāgaraiś ca kāryāṇi kuryāt //
Arthaśāstra
ArthaŚ, 1, 15, 33.1 mantribhistribhiścaturbhir vā saha mantrayeta //
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
Mahābhārata
MBh, 1, 38, 27.2 mantribhir mantrayāmāsa saha saṃvignamānasaḥ //
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 68, 13.33 brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ /
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 101, 17.1 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ /
MBh, 1, 202, 2.1 suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ /
MBh, 2, 5, 76.2 utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ //
MBh, 2, 12, 18.2 mantribhiścāpi sahito dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 12, 18.3 dhaumyadvaipāyanādyaiśca mantrayāmāsa mantribhiḥ /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 56, 15.2 mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ /
MBh, 3, 127, 10.1 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ /
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 241, 13.2 punar āgamya taṃ deśam amantrayata mantribhiḥ //
MBh, 3, 278, 2.2 ājagāma pitur veśma sāvitrī saha mantribhiḥ //
MBh, 4, 30, 5.2 sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ //
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 5, 175, 23.1 tacchrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ /
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 7, 56, 19.1 tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati /
MBh, 12, 84, 29.1 vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ /
MBh, 12, 84, 49.2 nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ //
MBh, 12, 243, 14.1 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 15, 11, 15.1 gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ /
MBh, 15, 11, 18.1 aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ /
Manusmṛti
ManuS, 7, 146.2 visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ //
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 8, 1.2 mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām //
Rāmāyaṇa
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 8, 3.2 mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ //
Rām, Bā, 8, 18.1 tato rājā viniścitya saha mantribhir ātmavān /
Rām, Bā, 9, 1.2 yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha //
Rām, Bā, 32, 10.1 mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ay, 84, 1.2 balaṃ sarvam avasthāpya jagāma saha mantribhiḥ //
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 104, 17.1 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ /
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 107, 19.2 nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha //
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 9, 20.1 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam /
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Su, 34, 23.2 dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte //
Rām, Su, 47, 11.2 mantribhir mantratattvajñair nikumbhena ca mantriṇā //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 45, 2.1 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca /
Rām, Yu, 45, 13.1 rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 11.2 yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ //
BKŚS, 5, 186.1 śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ /
Daśakumāracarita
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
DKCar, 2, 3, 201.1 uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
Kātyāyanasmṛti
KātySmṛ, 1, 55.3 saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ //
Viṣṇupurāṇa
ViPur, 6, 6, 11.1 purodhasā mantribhiś ca samaveto 'lpasādhanaḥ /
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
ViPur, 6, 6, 43.2 bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayāmāsa pārthivaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir vā samāgataḥ /
Bhāratamañjarī
BhāMañj, 13, 1592.2 mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ //
Hitopadeśa
Hitop, 3, 74.2 mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ //
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Kathāsaritsāgara
KSS, 1, 3, 30.1 mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
KSS, 1, 3, 44.2 mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ //
KSS, 1, 4, 81.2 kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā //
KSS, 1, 5, 73.1 tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat /
KSS, 1, 6, 67.1 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
KSS, 1, 6, 70.1 ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ /
KSS, 2, 1, 54.1 vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
KSS, 2, 2, 60.1 datto vikramaśaktiśca rājye sambhūya mantribhiḥ /
KSS, 2, 4, 4.1 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 56.2 nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ //
KSS, 3, 2, 71.2 sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau //
KSS, 3, 2, 90.2 mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ //
KSS, 3, 3, 43.1 uttīrṇarogavipade tasmai rājñe 'tha mantribhiḥ /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 4, 1, 148.1 tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
KSS, 4, 3, 63.1 mantribhistantritānekamantratantrādirakṣitam /
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
Janmamaraṇavicāra
JanMVic, 1, 189.2 śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 5.1 mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //