Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ / (1.2) Par.?
duryodhanam idaṃ vākyam abravīt kurusaṃsadi // (1.3) Par.?
lapsyase vīraśayanaṃ kāmam etad avāpsyasi / (2.1) Par.?
sthiro bhava sahāmātyo vimardo bhavitā mahān // (2.2) Par.?
yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ / (3.1) Par.?
pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ // (3.2) Par.?
śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām / (4.1) Par.?
tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata // (4.2) Par.?
kathaṃ ca jñātayastāta śreyāṃsaḥ sādhusaṃmatāḥ / (5.1) Par.?
tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ // (5.2) Par.?
akṣadyūtaṃ mahāprājña satām aratināśanam / (6.1) Par.?
asatāṃ tatra jāyante bhedāśca vyasanāni ca // (6.2) Par.?
tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam / (7.1) Par.?
asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ // (7.2) Par.?
kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati / (8.1) Par.?
ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā // (8.2) Par.?
kulīnā śīlasampannā prāṇebhyo 'pi garīyasī / (9.1) Par.?
mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā // (9.2) Par.?
jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi / (10.1) Par.?
duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ // (10.2) Par.?
samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu / (11.1) Par.?
sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam // (11.2) Par.?
nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam / (12.1) Par.?
karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam // (12.2) Par.?
saha mātrā pradagdhuṃ tān bālakān vāraṇāvate / (13.1) Par.?
āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava // (13.2) Par.?
ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā / (14.1) Par.?
mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane // (14.2) Par.?
viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā / (15.1) Par.?
sarvopāyair vināśāya na samṛddhaṃ ca tat tava // (15.2) Par.?
evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān / (16.1) Par.?
kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu // (16.2) Par.?
kṛtvā bahūnyakāryāṇi pāṇḍaveṣu nṛśaṃsavat / (17.1) Par.?
mithyāvṛttir anāryaḥ sann adya vipratipadyase // (17.2) Par.?
mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca / (18.1) Par.?
śāmyeti muhur ukto 'si na ca śāmyasi pārthiva // (18.2) Par.?
śame hi sumahān arthastava pārthasya cobhayoḥ / (19.1) Par.?
na ca rocayase rājan kim anyad buddhilāghavāt // (19.2) Par.?
na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ / (20.1) Par.?
adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā // (20.2) Par.?
evaṃ bruvati dāśārhe duryodhanam amarṣaṇam / (21.1) Par.?
duḥśāsana idaṃ vākyam abravīt kurusaṃsadi // (21.2) Par.?
na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ / (22.1) Par.?
baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ // (22.2) Par.?
vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha / (23.1) Par.?
pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te // (23.2) Par.?
bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ / (24.1) Par.?
kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan // (24.2) Par.?
viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam / (25.1) Par.?
kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam // (25.2) Par.?
sarvān etān anādṛtya durmatir nirapatrapaḥ / (26.1) Par.?
aśiṣṭavad amaryādo mānī mānyāvamānitā // (26.2) Par.?
taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham / (27.1) Par.?
anujagmuḥ sahāmātyā rājānaścāpi sarvaśaḥ // (27.2) Par.?
sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha / (28.1) Par.?
duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt // (28.2) Par.?
dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate / (29.1) Par.?
hasanti vyasane tasya durhṛdo nacirād iva // (29.2) Par.?
durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit / (30.1) Par.?
mithyābhimānī rājyasya krodhalobhavaśānugaḥ // (30.2) Par.?
kālapakvam idaṃ manye sarvakṣatraṃ janārdana / (31.1) Par.?
sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ // (31.2) Par.?
bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ / (32.1) Par.?
bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān // (32.2) Par.?
sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ / (33.1) Par.?
prasahya mandam aiśvarye na niyacchata yannṛpam // (33.2) Par.?
tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ / (34.1) Par.?
kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ // (34.2) Par.?
pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ / (35.1) Par.?
bhavatām ānukūlyena yadi roceta bhāratāḥ // (35.2) Par.?
bhojarājasya vṛddhasya durācāro hyanātmavān / (36.1) Par.?
jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ // (36.2) Par.?
ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ / (37.1) Par.?
jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe // (37.2) Par.?
āhukaḥ punar asmābhir jñātibhiścāpi satkṛtaḥ / (38.1) Par.?
ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ // (38.2) Par.?
kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ / (39.1) Par.?
sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ // (39.2) Par.?
api cāpyavadad rājan parameṣṭhī prajāpatiḥ / (40.1) Par.?
vyūḍhe devāsure yuddhe 'bhyudyateṣvāyudheṣu ca // (40.2) Par.?
dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata / (41.1) Par.?
abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ // (41.2) Par.?
parābhaviṣyantyasurā daiteyā dānavaiḥ saha / (42.1) Par.?
ādityā vasavo rudrā bhaviṣyanti divaukasaḥ // (42.2) Par.?
devāsuramanuṣyāśca gandharvoragarākṣasāḥ / (43.1) Par.?
asmin yuddhe susaṃyattā haniṣyanti parasparam // (43.2) Par.?
iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ / (44.1) Par.?
varuṇāya prayacchaitān baddhvā daiteyadānavān // (44.2) Par.?
evam uktastato dharmo niyogāt parameṣṭhinaḥ / (45.1) Par.?
varuṇāya dadau sarvān baddhvā daiteyadānavān // (45.2) Par.?
tān baddhvā dharmapāśaiśca svaiśca pāśair jaleśvaraḥ / (46.1) Par.?
varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān // (46.2) Par.?
tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam / (47.1) Par.?
baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata // (47.2) Par.?
tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / (48.1) Par.?
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // (48.2) Par.?
rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ / (49.1) Par.?
tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha // (49.2) Par.?
Duration=0.15938210487366 secs.