Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 8, 17.1 vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā /
Mahābhārata
MBh, 1, 37, 14.3 no cet tatastakṣako 'pi yāsyate yamamandiram //
MBh, 1, 55, 6.1 mṛte pitari te vīrā vanād etya svamandiram /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 137, 16.20 tarasā vegitātmānau nirbhettum api mandiram /
MBh, 1, 206, 34.9 parityajya gatā sādhvī ulūpī nijamandiram /
MBh, 12, 31, 22.2 sṛñjayaśca yathākāmaṃ praviveśa svamandiram //
Rāmāyaṇa
Rām, Yu, 31, 63.1 so 'tipatya muhūrtena śrīmān rāvaṇamandiram /
Rām, Yu, 32, 1.1 tataste rākṣasāstatra gatvā rāvaṇamandiram /
Rām, Yu, 45, 19.2 balam udyojayāmāsustasmin rākṣasamandire //
Rām, Yu, 113, 3.2 jānīhi kaccit kuśalī jano nṛpatimandire //
Amarakośa
AKośa, 2, 25.1 niśāntaṃ pastyasadanaṃ bhavanāgāramandiram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 8.2 nirvātamandirasthasya tato 'syācāram ādiśet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 11.1 unmūlitamahāvṛkṣaś cūrṇitaprāṃśumandiraḥ /
BKŚS, 4, 55.2 nivṛtyāpaśyad āvantyāṃ mandirodyānasevinīm //
BKŚS, 4, 67.1 niryāya sa tataḥ svasmin mandirodyānamaṇḍape /
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
BKŚS, 8, 12.2 rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe //
BKŚS, 8, 14.1 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram /
BKŚS, 10, 37.2 saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ //
BKŚS, 10, 76.2 prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam //
BKŚS, 12, 38.2 duṣṭasaṃcāraśūnyāni mandiropavanāni vā //
BKŚS, 16, 12.2 praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam //
BKŚS, 16, 18.1 atha niṣkāraṇotkaṇṭhākaram udyānamandiram /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 18, 118.2 madirāmandirān madyam āharanti sma saṃtatam //
BKŚS, 18, 227.2 na sa jānāti dhūrto vā gaṅgadattasya mandiram //
BKŚS, 18, 232.1 tataḥ sadārabhṛtyena tasmān niryāya mandirāt /
BKŚS, 19, 116.1 prakrīḍantīm athāpaśyad viśāle mandirājire /
BKŚS, 19, 138.1 svaṃ ca mandiram āgatya sa sumaṅgalam uktavān /
BKŚS, 20, 156.1 avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt /
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 24, 2.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam /
BKŚS, 25, 43.2 unmūlitadṛḍhastambhamandirāvasthāṃ gatam //
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
BKŚS, 28, 112.1 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe /
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 8, 1.1 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam /
Kumārasaṃbhava
KumSaṃ, 7, 55.2 prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam //
Kūrmapurāṇa
KūPur, 1, 15, 75.2 gatvā vijñāpayāmāsurviṣṇave harimandiram //
Liṅgapurāṇa
LiPur, 1, 77, 103.2 svadehagandhakusumaiḥ pūrayañchivamandiram //
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
Matsyapurāṇa
MPur, 6, 42.2 prāyaśo yatpurā dagdhaṃ janamejayamandire //
MPur, 11, 58.2 tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama //
MPur, 11, 63.2 iti sā tasya vacanātpraviṣṭā budhamandiram //
MPur, 23, 18.2 pratyakṣameva bhoktāro bhavantu mama mandire //
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 83, 29.1 yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram /
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 101, 81.2 samānte goprado yāti viprāya śivamandiram /
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 428.1 divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale /
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
MPur, 155, 24.2 ityuktvā mandirāttasmānnirjagāma himādrijā //
MPur, 160, 2.2 mandirānnirjagāmāśu śokagrastena cetasā //
Suśrutasaṃhitā
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Viṣṇupurāṇa
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 3, 23.1 ādāya vasudevo 'pi dārikāṃ nijamandire /
ViPur, 5, 18, 3.2 tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram //
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
Śatakatraya
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.1 niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram /
ṚtuS, Pañcamaḥ sargaḥ, 2.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 11, 11, 37.2 udyānopavanākrīḍapuramandirakarmaṇi //
Bhāratamañjarī
BhāMañj, 1, 184.1 tataḥ sphūrjadviṣajvālā valayena samandiram /
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 409.2 kadācidanilālolamañjarīlāsyamandire //
BhāMañj, 1, 743.2 idaṃ mandiramāgneyaṃ śaṅke naḥ śatrubhiḥ kṛtam //
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 1, 1322.1 murāriṇā sahottīrya praviśyodyānamandiram /
BhāMañj, 5, 46.1 tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām /
BhāMañj, 5, 134.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭrasya mandiram /
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 6, 7.2 viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata //
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 7, 253.1 hā putra nayanānanda mandirāmṛtadīdhite /
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 7, 517.2 pratāpamandirastambhe bhuje bhuvi nipātite //
BhāMañj, 13, 204.2 arjunāya dadau ratnakāñcanodāramandiram //
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 13, 678.1 śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran /
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
BhāMañj, 13, 1142.2 himācalaṃ latālāsyavilāsamaṇimandiram //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1386.2 maṇimauktikajālāṅgaṃ dadarśodāramandiram //
BhāMañj, 13, 1508.2 mandire pūjitastasthau kuśikasya mahīpateḥ //
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1650.2 narā vyāmiśrakarmāṇaḥ prayānti yamamandiram //
BhāMañj, 14, 114.2 taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram //
BhāMañj, 14, 163.1 aho bata cirādetya jāyāyā mama mandiram /
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //
Garuḍapurāṇa
GarPur, 1, 47, 26.2 valabhī gṛharājaśca śālāgṛhaṃ ca mandiram //
GarPur, 1, 47, 27.1 vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
Hitopadeśa
Hitop, 2, 133.3 dagdhamandirasāre'pi kasya vahnāv anādaraḥ //
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Kathāsaritsāgara
KSS, 1, 3, 73.2 pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat //
KSS, 1, 4, 7.2 smarabhūpatisaundaryamandirevendirāparā //
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 6, 119.2 jātāvamāno nirlakṣaḥ prāviśannijamandiram //
KSS, 2, 2, 33.1 īśvaraṃ pūjayitvā ca sā tato nijamandiram /
KSS, 2, 2, 34.1 dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
KSS, 2, 2, 112.2 tanmandire ca dagdhā sā kṣībā strī sutayā saha //
KSS, 2, 2, 191.2 sa śrīdattastayā sākaṃ tanmandiramathāviśat //
KSS, 2, 4, 87.1 kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau /
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 3, 1, 122.2 yaugandharāyaṇādyāste prāviśanrājamandiram //
KSS, 3, 2, 14.1 tanmandiramathādīpya dahanena rumaṇvatā /
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 2, 76.1 praviśya magadheśasya vatseśo 'pyatha mandiram /
KSS, 3, 2, 94.1 etya vāsavadattāpi sā gopālakamandiram /
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 3, 102.1 tāvacca saṃsuptajanātsā tasmāttasya mandirāt /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 4, 23.2 svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ //
KSS, 3, 4, 197.1 ānāyayacca duhiturmandirāttaṃ vidūṣakam /
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 246.2 unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram //
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 4, 1, 71.1 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
KSS, 4, 1, 135.1 dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 4, 2, 132.1 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 77.1 babhramustūryaninadā nabhasto mandirodgatāḥ /
KSS, 5, 2, 221.1 tatastena samaṃ rājñā viveśa nṛpamandiram /
KSS, 5, 2, 239.1 prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 72.1 ekena punaretasminmandire 'pyavatiṣṭhatā /
KSS, 5, 3, 76.1 tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
KSS, 5, 3, 84.1 tato 'pi nirgatastasya sāścaryo mandirasya saḥ /
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
KSS, 6, 2, 7.1 tataścetovinodāya khinno nirgatya mandirāt /
KSS, 6, 2, 45.2 kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram //
Kṛṣiparāśara
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
Narmamālā
KṣNarm, 1, 59.2 tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram //
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
Rasamañjarī
RMañj, 3, 66.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //
Rasaratnākara
RRĀ, R.kh., 10, 36.2 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RRĀ, Ras.kh., 8, 114.2 tatastaṃ prārthayatyeva āgaccha mama mandiram //
RRĀ, Ras.kh., 8, 135.2 prākāraścandraguptasya vidyate tatra mandiram //
Rasendracintāmaṇi
RCint, 7, 45.3 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RCint, 7, 90.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //
Rasārṇava
RArṇ, 1, 29.2 jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //
Rājanighaṇṭu
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
Tantrāloka
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.2 trāsayuktā kuṇḍalinī praviśennityamandiram //
Ānandakanda
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 19, 65.1 śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram /
ĀK, 1, 21, 69.1 bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham /
Āryāsaptaśatī
Āsapt, 2, 238.2 śobhayasi śuṣkaruditairapi sundari mandiradvāram //
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Āsapt, 2, 476.2 durgatamilitā lalite bhramasi pratimandiradvāram //
Śukasaptati
Śusa, 1, 2.13 madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 2, 60.2 mahābalaṃ ca sampūjya prayānti śivamandiram //
Haribhaktivilāsa
HBhVil, 1, 27.1 mūrtyāvirbhāvanaṃ mūrtipratiṣṭhā kṛṣṇamandiram /
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 30.2 viracayya vicitrāṇi maṇḍayeddharimandiram //
HBhVil, 4, 43.1 tato dhvajapatākādi vinyasya harimandire /
HBhVil, 4, 195.2 tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham //
HBhVil, 4, 216.2 madhye chidrasamāyuktaṃ tad vidyāddharimandiram //
HBhVil, 4, 375.1 tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ /
HBhVil, 5, 10.3 gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte /
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 259.1 calācaleti dvividhā pratiṣṭhā jīvamandiram /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Rasasaṃketakalikā
RSK, 3, 8.1 gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 28, 3.1 gato 'haṃ svāminirdeśād yatra tadbāṇamandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 41, 2.2 paulastyamandire caiva cikrīḍa nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 55, 34.1 krīḍitvā sa yathākāmaṃ svecchayā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 67, 30.1 nākaṃ prāptas tato devo gataḥ śakrasya mandiram /
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 72, 47.1 vṛṣalīmandire yasya mahiṣīṃ yastu pālayet /
SkPur (Rkh), Revākhaṇḍa, 83, 116.1 asau loke cyuto rājanbhūtale dvijamandire /
SkPur (Rkh), Revākhaṇḍa, 85, 69.2 punarbhūvṛṣalīśūdrī careyur yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 90, 32.2 tālameghabhayātkṛṣṇa samprāptās tava mandiram /
SkPur (Rkh), Revākhaṇḍa, 95, 25.1 anāśakena vā bhūyaḥ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 158.2 śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 97, 166.2 mandiraṃ parayā bhaktyā parameśamathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 98, 13.2 prabhāyā mandire nityaṃ sthīyatāṃ himanāśana /
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 125, 35.2 mandire devadevasya tataḥ pūjāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 136, 9.2 ahalyāṃ ramayāmāsa viśvastāṃ mandirāntike //
SkPur (Rkh), Revākhaṇḍa, 136, 10.2 ājagāma muniśreṣṭho mandiraṃ tvarayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 47.2 kusumeśe naro bhaktyā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 155, 106.2 tathā dānaphalaṃ cānye bhuñjānā yamamandire //
SkPur (Rkh), Revākhaṇḍa, 162, 2.2 sa gacchedyadi yukto 'pi pāpena śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 175, 19.2 anivartikā bhavetteṣāṃ gatistu śivamandirāt //
SkPur (Rkh), Revākhaṇḍa, 183, 16.1 yaḥ pūjayati kedāraṃ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 22.1 yāvadāgacchate vipro baṭubhiḥ saha mandiram /
SkPur (Rkh), Revākhaṇḍa, 209, 25.1 kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram /
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 83.1 virādharādhadamanaś citrakūṭādrimandiraḥ /