Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 129, 2.2 tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam /
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 129, 6.1 mayatejaḥsamākrāntau tepaturmayapārśvagau /
MPur, 129, 6.1 mayatejaḥsamākrāntau tepaturmayapārśvagau /
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 129, 22.1 uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam /
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 130, 11.1 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat /
MPur, 130, 11.2 puṣyasaṃyogamātreṇa kālena sa mayaḥ purā //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 130, 17.1 saptāṣṭadaśabhaumāni satkṛtāni mayena ca /
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 2.2 mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te //
MPur, 131, 6.2 tasya tasya mayastatra māyayā vidadhāti saḥ //
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 131, 22.2 upaviṣṭau mayasyānte hastinaḥ kalabhāviva //
MPur, 131, 24.2 mayo māyāvijanaka ityuvāca sa dānavān //
MPur, 131, 37.1 śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam /
MPur, 131, 47.1 mayena vāryamāṇā api te vināśamupasthitāḥ /
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 134, 33.1 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ /
MPur, 135, 47.2 vidyunmālī mayaścaiva magnau ca drumavadraṇe //
MPur, 135, 62.1 mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 135, 83.2 mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam //
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 11.1 iti saṃcintya balavānmayo māyāvināṃ varaḥ /
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 18.1 mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ /
MPur, 136, 18.2 vidyunmālīti vacanaṃ mayamutthāya cābravīt //
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 136, 25.1 dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām /
MPur, 136, 26.2 mayena nirmitā vāpī hatānsaṃjīvayiṣyati //
MPur, 136, 44.2 utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 137, 4.2 uvāca daityo daityānāṃ paramādhipatirmayaḥ //
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
MPur, 137, 10.2 mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ //
MPur, 137, 13.1 vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ /
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 138, 52.1 iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī /
MPur, 138, 54.1 vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ /
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 139, 9.1 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ /
MPur, 139, 9.2 muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ //
MPur, 140, 38.1 nandinā sādite daitye vidyunmālau hate mayaḥ /
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 140, 49.2 uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati //
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 140, 76.2 śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 140, 79.3 tasya no gatimākhyāhi mayasya camasodbhava //
MPur, 140, 80.2 dṛśyate dṛśyate yatra dhruvastatra mayāspadam /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 150, 77.1 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu /
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /