Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pūjyamāne rathe tasmiṃllokairdeve rathe sthite / (1.2) Par.?
pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti // (1.3) Par.?
īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe / (2.1) Par.?
jayatsu vipreṣu tathā garjatsu turageṣu ca // (2.2) Par.?
raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ / (3.1) Par.?
kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ // (3.2) Par.?
autpātikaṃ tu daityānāṃ tripure vartate dhruvam / (4.1) Par.?
nāradaścātra bhagavānprādurbhūtastapodhanaḥ // (4.2) Par.?
āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ / (5.1) Par.?
uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // (5.2) Par.?
tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ / (6.1) Par.?
nāradaṃ pūjayāmāsurbrahmāṇamiva vāsavaḥ // (6.2) Par.?
teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ / (7.1) Par.?
nāradaḥ sukhamāsīnaḥ kāñcane paramāsane // (7.2) Par.?
mayastu sukhamāsīne nārade nāradodbhave / (8.1) Par.?
yathārhaṃ dānavaiḥ sārdhamāsīno dānavādhipaḥ // (8.2) Par.?
āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ / (9.1) Par.?
abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ // (9.2) Par.?
autpātikaṃ pure'smākaṃ yathā nānyatra kutracit / (10.1) Par.?
vartate vartamānajña vada tvaṃ hi ca nārada // (10.2) Par.?
dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param / (11.1) Par.?
vinā ca vāyunā ketuḥ patate ca tathā bhuvi // (11.2) Par.?
aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ / (12.1) Par.?
hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // (12.2) Par.?
nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada / (13.1) Par.?
muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram // (13.2) Par.?
bhagavannāstyaviditamutpāteṣu tavānagha / (14.1) Par.?
anāgatamatītaṃ ca bhavāñjānāti tattvataḥ // (14.2) Par.?
tadetanno bhayasthānam utpātābhiniveditam / (15.1) Par.?
kathayasva muniśreṣṭha prapannasya tu nārada // (15.2) Par.?
ityukto nāradastena mayenāmayavarjitaḥ // (16) Par.?
nārada uvāca / (17.1) Par.?
śṛṇu dānava tattvena bhavantyautpātikā yathā / (17.2) Par.?
dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate / (17.3) Par.?
dhāraṇācca mahattvena dharma eṣa nirucyate // (17.4) Par.?
sa iṣṭaprāpako dharma ācāryairupadiśyate / (18.1) Par.?
itaraścāniṣṭaphala ācāryairnopadiśyate // (18.2) Par.?
utpathānmārgamāgacchenmārgācceva vimārgatām / (19.1) Par.?
vināśastasya nirdeśya iti vedavido viduḥ // (19.2) Par.?
tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ / (20.1) Par.?
apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām // (20.2) Par.?
tadetānyevamādīni utpātāveditāni ca / (21.1) Par.?
vaināśikāni dṛśyante dānavānāṃ tathaiva ca // (21.2) Par.?
eṣa rudraḥ samāsthāya mahālokamayaṃ ratham / (22.1) Par.?
āyāti tripuraṃ hantuṃ maya tvāmasurānapi // (22.2) Par.?
sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram / (23.1) Par.?
yāsyase saha putreṇa dānavaiḥ saha mānada // (23.2) Par.?
ityevamāvedya bhayaṃ dānavopasthitaṃ mahat / (24.1) Par.?
dānavānāṃ punardevo deveśapadamāgataḥ // (24.2) Par.?
nārade tu munau yāte mayo dānavanāyakaḥ / (25.1) Par.?
śūrasaṃmatamityevaṃ dānavānāha dānavaḥ // (25.2) Par.?
śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ / (26.1) Par.?
yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // (26.2) Par.?
jitvā vayaṃ bhaviṣyāmaḥ sarve'marasabhāsadaḥ / (27.1) Par.?
devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ // (27.2) Par.?
aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ / (28.1) Par.?
daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // (28.2) Par.?
purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ / (29.1) Par.?
tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca // (29.2) Par.?
namogatāstathā śūrā devatā viditā hi vaḥ / (30.1) Par.?
tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // (30.2) Par.?
iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi / (31.1) Par.?
yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā // (31.2) Par.?
atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ / (32.1) Par.?
śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // (32.2) Par.?
mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ / (33.1) Par.?
tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt // (33.2) Par.?
Duration=0.16045618057251 secs.