Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 36, 23.1 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ /
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 46, 3.2 marutāṃ sapta saptānāṃ sthānapālā bhavantv ime //
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 62, 25.2 rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Ay, 98, 63.2 vijitya tarasā lokān marudbhir iva vāsavaḥ //
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //