Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaveda (Śaunaka)
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 12, 2, 38.1 muhur gṛdhyaiḥ pravadaty ārtim martyo nītya /
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 31.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 33.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
Jaiminīyabrāhmaṇa
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 6.2 sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ //
KaṭhUp, 1, 28.1 ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan /
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 5, 5.1 na prāṇena nāpānena martyo jīvati kaścana /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Ṛgveda
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 41, 6.1 sa ratnam martyo vasu viśvaṃ tokam uta tmanā /
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 86, 7.1 subhagaḥ sa prayajyavo maruto astu martyaḥ /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 150, 3.1 sa candro vipra martyo maho vrādhantamo divi /
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 3, 11, 7.1 abhi prayāṃsi vāhasā dāśvāṁ aśnoti martyaḥ /
ṚV, 5, 7, 6.1 yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase /
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 6, 2, 5.1 samidhā yas ta āhutiṃ niśitim martyo naśat /
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 14.1 kas tam indra tvāvasum ā martyo dadharṣati /
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 8, 3, 13.1 kan navyo atasīnāṃ turo gṛṇīta martyaḥ /
ṚV, 8, 6, 44.1 indram id vimahīnām medhe vṛṇīta martyaḥ /
ṚV, 8, 7, 15.1 etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 18, 13.1 yo naḥ kaścid ririkṣati rakṣastvena martyaḥ /
ṚV, 8, 19, 14.1 samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ /
ṚV, 8, 19, 28.2 sadā devasya martyaḥ //
ṚV, 8, 23, 15.1 na tasya māyayā cana ripur īśīta martyaḥ /
ṚV, 8, 28, 4.2 arāvā cana martyaḥ //
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 68, 19.1 na yuṣme vājabandhavo ninitsuś cana martyaḥ /
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 101, 1.1 ṛdhag itthā sa martyaḥ śaśame devatātaye /
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 93, 2.1 yajñe yajñe sa martyo devān saparyati /
Mahābhārata
MBh, 1, 16, 36.24 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat //
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 34, 83.2 sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet //
MBh, 3, 36, 2.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ /
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 3, 136, 13.1 na diṣṭam artham atyetum īśo martyaḥ kathaṃcana /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 42, 14.2 vinaśyate viṣaye tasya mṛtyur mṛtyor yathā viṣayaṃ prāpya martyaḥ //
MBh, 5, 47, 73.2 saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ //
MBh, 5, 78, 14.2 māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi //
MBh, 5, 122, 20.1 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate /
MBh, 6, 61, 22.2 vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham /
MBh, 6, 85, 11.1 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 110, 25.2 ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham //
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 10, 3, 11.1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 148, 9.1 yo martyaḥ pratipadyeta āyur jīveta vā punaḥ /
MBh, 12, 157, 5.2 iti martyo vijānīyāt satataṃ bharatarṣabha //
MBh, 12, 219, 20.2 alabhyaṃ labhate martyastatra kā paridevanā //
MBh, 12, 238, 8.2 ātmanaḥ saṃpradānena martyo mṛtyum upāśnute //
MBh, 12, 281, 9.2 ṛṇavāñ jāyate martyastasmād anṛṇatāṃ vrajet //
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 63, 23.1 kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam /
MBh, 13, 77, 3.3 yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam //
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 89, 9.1 ādipatyaṃ vrajenmartyo jyeṣṭhāyām apavarjayan /
MBh, 13, 133, 41.1 sa cet karmakṣayānmartyo manuṣyeṣūpajāyate /
MBh, 13, 149, 3.1 yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt /
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 9, 30.2 divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ //
MBh, 14, 19, 59.2 yaḥ parityajate martyo lokatantram asāravat /
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 89, 12.2 upāyād vacanānmartyo vijayasya mahātmanaḥ //
Rāmāyaṇa
Rām, Ār, 51, 15.2 mṛtyukāle yathā martyo viparītāni sevate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 41.1 sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate /
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
Kātyāyanasmṛti
KātySmṛ, 1, 643.2 kalpakoṭiśataṃ martyas tiryagyonau ca jāyate //
Kūrmapurāṇa
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 2, 23, 25.2 tāvadaprayato martyo yāvaccheṣaḥ samāpyate //
KūPur, 2, 34, 43.2 surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
KūPur, 2, 41, 41.2 yatra tatra mṛto martyo rudraloke mahīyate //
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 26.2 avirakto yato martyo nānāyoniṣu vartate //
LiPur, 1, 21, 91.1 pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau /
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 76, 3.2 yatphalaṃ labhate martyastadvadāmi yathāśrutam //
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 77, 94.2 yatphalaṃ labhate martyastadvadāmi samāsataḥ //
LiPur, 1, 77, 99.1 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 92, 84.2 dṛṣṭvāpi niyato martyo dehabhede gaṇo bhavet //
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 2, 7, 2.2 lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi //
Matsyapurāṇa
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 13.2 vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate //
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
Suśrutasaṃhitā
Su, Sū., 31, 14.2 kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Utt., 40, 116.1 pittātisārī yo martyaḥ pittalānyatiṣevate /
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 58, 64.1 śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ /
Su, Utt., 58, 65.1 ojasvī balavānmartyaḥ pibanneva ca hṛṣyati /
Viṣṇupurāṇa
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
Abhidhānacintāmaṇi
AbhCint, 3, 1.1 martyaḥ pañcajano bhūspṛkpuruṣaḥ pūruṣo naraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 23.1 jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
BhāgPur, 3, 28, 39.1 yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate /
BhāgPur, 3, 29, 21.2 tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam //
BhāgPur, 4, 13, 46.2 nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ //
BhāgPur, 4, 24, 78.2 śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 11, 2, 7.2 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt //
BhāgPur, 11, 3, 2.2 saṃsāratāpanistapto martyas tattāpabheṣajam //
Bhāratamañjarī
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 14, 19.1 adyaprabhṛti martyo me na yājya iti saṃvidā /
Kathāsaritsāgara
KSS, 1, 1, 57.1 martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
KSS, 5, 1, 11.1 so 'pyavādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
Mātṛkābhedatantra
MBhT, 12, 21.2 aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt //
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
MBhT, 14, 19.1 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila /
Rasahṛdayatantra
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rasamañjarī
RMañj, 4, 23.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
Rasaratnasamuccaya
RRS, 1, 57.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
Rasendracintāmaṇi
RCint, 7, 37.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
Rasendracūḍāmaṇi
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 51.1 mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /
Rasārṇava
RArṇ, 15, 38.5 vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
Skandapurāṇa
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
SkPur, 9, 31.2 ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā /
SkPur, 23, 62.3 paṭheta satataṃ martyaḥ sa gacchenmama lokatām //
Ānandakanda
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 107.1 paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 15, 548.2 tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ //
Haribhaktivilāsa
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 4, 202.2 ūrdhvapūṇḍradharo martyo mriyate yatra kutracit /
HBhVil, 4, 203.1 ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute /
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
Janmamaraṇavicāra
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 50.1 brahmahatyādibhir martyo manovākkāyakarmajaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.2 tatphalaṃ labhate martyo bhaktyā snātvā maheśvara //
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 50, 45.1 abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā /
SkPur (Rkh), Revākhaṇḍa, 69, 14.2 saputro jāyate martyaḥ pratijanma nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 82, 11.2 tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 103, 206.1 eraṇḍīsaṅgame martyo luṇṭhyamāno narādhipa /
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 232, 15.1 yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 3.2 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha /