Occurrences

Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Āryāsaptaśatī
Abhinavacintāmaṇi
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 12, 5.1 na malinavāsasā saha saṃvaseta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 114.0 jyotsnātamisrāśṛṅgiṇorjasvinūrjasvalagominmalinamalīmasāḥ //
Buddhacarita
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
Carakasaṃhitā
Ca, Sū., 24, 26.1 malināhāraśīlasya rajomohāvṛtātmanaḥ /
Mahābhārata
MBh, 1, 68, 8.5 lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam /
MBh, 1, 68, 49.3 vipravāsakṛśā dīnā narā malinavāsasaḥ /
MBh, 3, 265, 1.2 tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam /
MBh, 9, 61, 6.2 kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ //
Rāmāyaṇa
Rām, Ay, 9, 16.2 śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī /
Rām, Ay, 69, 3.1 evam uktvā sumitrāṃ sā vivarṇā malināmbarā /
Rām, Su, 13, 18.1 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām /
Rām, Su, 22, 14.1 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 41.2 saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam //
AHS, Utt., 33, 1.4 doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.1 visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam /
Daśakumāracarita
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Kāmasūtra
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.2 malinācaritaṃ karma surabher nanv asāṃpratam //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 78, 20.1 malinā rūpavatyaś ca virūpā malināṃbarāḥ /
LiPur, 2, 6, 64.2 malināsyāḥ svayaṃ martyā malināṃbaradhāriṇaḥ //
LiPur, 2, 6, 64.2 malināsyāḥ svayaṃ martyā malināṃbaradhāriṇaḥ //
Matsyapurāṇa
MPur, 154, 502.1 cūrṇairudvartayāmāsa malināntaritāṃ tanum /
Meghadūta
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Suśrutasaṃhitā
Su, Sū., 29, 8.1 ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Utt., 32, 10.1 malināmbarasaṃvītā malinā rūkṣamūrdhajā /
Su, Utt., 54, 3.1 ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ /
Su, Utt., 61, 4.2 viruddhamalināhāravihārakupitair malaiḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
Śatakatraya
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
Bhāratamañjarī
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 6, 118.2 asaktaṃ māṃ na jānanti malināmoghadarśinaḥ //
BhāMañj, 13, 683.1 darpavān malinācāro vedādhyāpanavarjitaḥ /
Garuḍapurāṇa
GarPur, 1, 76, 7.2 malinadyuti ca vivarṇaṃ dūrāt parivarjayet prājñaḥ //
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
Gītagovinda
GītGov, 8, 4.1 kajjalamalinavilocanacumbanaviracitanīlimarūpam /
Kathāsaritsāgara
KSS, 1, 2, 51.1 dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
Rasārṇava
RArṇ, 4, 50.1 vaṅge jvālā kapotābhā nāge malinadhūmakā /
Tantrāloka
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
Āryāsaptaśatī
Āsapt, 1, 2.2 prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ //
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 639.1 sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ /
Abhinavacintāmaṇi
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
Haribhaktivilāsa
HBhVil, 4, 147.1 nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā /
Kokilasaṃdeśa
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 211, 14.2 rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram //
Sātvatatantra
SātT, 5, 37.1 śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ /