Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam / (1.2) Par.?
maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām // (1.3) Par.?
rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale / (2.1) Par.?
rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca // (2.2) Par.?
devadānavagandharvayakṣakimpuruṣair yudhi / (3.1) Par.?
ajito 'śokavanikāṃ yayau kandarpamohitaḥ // (3.2) Par.?
divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ / (4.1) Par.?
vicitramālyamukuṭo vasanta iva mūrtimān // (4.2) Par.?
sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ / (5.1) Par.?
śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ // (5.2) Par.?
sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ / (6.1) Par.?
dadṛśe rohiṇīm etya śanaiścara iva grahaḥ // (6.2) Par.?
sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ / (7.1) Par.?
idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām // (7.2) Par.?
sīte paryāptam etāvat kṛto bhartur anugrahaḥ / (8.1) Par.?
prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te // (8.2) Par.?
bhajasva māṃ varārohe mahārhābharaṇāmbarā / (9.1) Par.?
bhava me sarvanārīṇām uttamā varavarṇini // (9.2) Par.?
santi me devakanyāśca rājarṣīṇāṃ tathāṅganāḥ / (10.1) Par.?
santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ // (10.2) Par.?
caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ / (11.1) Par.?
dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām // (11.2) Par.?
tato me triguṇā yakṣā ye madvacanakāriṇaḥ / (12.1) Par.?
kecid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ // (12.2) Par.?
gandharvāpsaraso bhadre mām āpānagataṃ sadā / (13.1) Par.?
upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama // (13.2) Par.?
putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ / (14.1) Par.?
pañcamo lokapālānām iti me prathitaṃ yaśaḥ // (14.2) Par.?
divyāni bhakṣyabhojyāni pānāni vividhāni ca / (15.1) Par.?
yathaiva tridaśeśasya tathaiva mama bhāmini // (15.2) Par.?
kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava / (16.1) Par.?
bhāryā me bhava suśroṇi yathā mandodarī tathā // (16.2) Par.?
ityuktā tena vaidehī parivṛtya śubhānanā / (17.1) Par.?
tṛṇam antarataḥ kṛtvā tam uvāca niśācaram // (17.2) Par.?
aśivenātivāmorūr ajasraṃ netravāriṇā / (18.1) Par.?
stanāv apatitau bālā sahitāvabhivarṣatī / (18.2) Par.?
uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā // (18.3) Par.?
asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara / (19.1) Par.?
viṣādayuktam etat te mayā śrutam abhāgyayā // (19.2) Par.?
tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām / (20.1) Par.?
paradārāsmyalabhyā ca satataṃ ca pativratā // (20.2) Par.?
na caivopayikī bhāryā mānuṣī kṛpaṇā tava / (21.1) Par.?
vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi // (21.2) Par.?
prajāpatisamo vipro brahmayoniḥ pitā tava / (22.1) Par.?
na ca pālayase dharmaṃ lokapālasamaḥ katham // (22.2) Par.?
bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum / (23.1) Par.?
dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase // (23.2) Par.?
ityuktvā prārudat sītā kampayantī payodharau / (24.1) Par.?
śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā // (24.2) Par.?
tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā / (25.1) Par.?
dadṛśe svasitā snigdhā kālī vyālīva mūrdhani // (25.2) Par.?
tacchrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram / (26.1) Par.?
pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ // (26.2) Par.?
kāmam aṅgāni me sīte dunotu makaradhvajaḥ / (27.1) Par.?
na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm // (27.2) Par.?
kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam / (28.1) Par.?
āhārabhūtam asmākaṃ rāmam evānurudhyase // (28.2) Par.?
ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ / (29.1) Par.?
tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam // (29.2) Par.?
rākṣasībhiḥ parivṛtā vaidehī śokakarśitā / (30.1) Par.?
sevyamānā trijaṭayā tatraiva nyavasat tadā // (30.2) Par.?
Duration=0.099913120269775 secs.