Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 3, 15.2 anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //
RCūM, 3, 16.1 cālinī trividhā proktā tatsvarūpaṃ ca kathyate /
RCūM, 3, 17.1 kīrtitā sadā sthūladravyāṇāṃ gālane hitā /
RCūM, 3, 20.1 tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 3, 26.2 anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān //
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 30.1 bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
RCūM, 3, 32.1 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
RCūM, 3, 32.2 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //
RCūM, 3, 32.2 tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //
RCūM, 3, 33.1 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 9.2 peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //
RCūM, 4, 10.2 bhavetpātanapiṣṭī rasasyottamasiddhidā //
RCūM, 4, 11.2 samutthitaṃ hi bahuśaḥ kṛṣṭī hematārayoḥ //
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 14.1 tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
RCūM, 4, 14.2 nikṣiptā drute svarṇe varṇotkarṣavidhāyinī /
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 17.2 sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
RCūM, 4, 21.1  dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 4, 24.1 sāritastena sūtendro vadane vidhṛto nṛṇām /
RCūM, 4, 27.2 ekatrāvartitāstena candrārkamiti kathyate //
RCūM, 4, 30.0 mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //
RCūM, 4, 30.0 mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
RCūM, 4, 31.2 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //
RCūM, 4, 33.2 tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 35.2 mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //
RCūM, 4, 36.3 pradhmānād vaṅkanālena tattāḍanamudāhṛtam //
RCūM, 4, 40.2 kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RCūM, 4, 43.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //
RCūM, 4, 45.1 śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /
RCūM, 4, 46.1 guḍagugguluguñjājyasāraghaiḥ parimardya tat /
RCūM, 4, 51.2 kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //
RCūM, 4, 53.1 mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /
RCūM, 4, 53.2 mṛtasya punarudbhūtiḥ coktotthāpanākhyayā //
RCūM, 4, 54.1 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /
RCūM, 4, 55.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 4, 66.2 daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 75.3 viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ //
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
RCūM, 4, 77.2 salilasya parikṣepaḥ so'bhiṣeka itīritaḥ //
RCūM, 4, 78.1 taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat /
RCūM, 4, 79.2 śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 81.2 agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 4, 85.2 vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //
RCūM, 4, 86.2 tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 4, 99.2 jāraṇāya rasendrasya bāhyā drutirucyate //
RCūM, 4, 101.2 saṃtiṣṭhate dravākāraṃ drutiḥ parikīrtitā //
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RCūM, 4, 105.2 vedhādhikyakaraṃ lohe sāraṇā prakīrtitā //
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 4, 108.1 lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /
RCūM, 4, 109.2 suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //
RCūM, 4, 110.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RCūM, 4, 112.2 prakāśanaṃ ca varṇasya tadudghāṭanamīritam //
RCūM, 4, 113.2 bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //
RCūM, 4, 116.2 vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RCūM, 4, 117.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 5.2 nirudgārāśmajaś caikastadanyo lohasambhavaḥ //
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 5, 12.1 tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
RCūM, 5, 12.2 tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //
RCūM, 5, 13.2 kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //
RCūM, 5, 19.1 tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 24.2 tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //
RCūM, 5, 31.1 kharparaṃ pṛthukaṃ samyak prasare tasya madhyame /
RCūM, 5, 31.2 ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
RCūM, 5, 43.2 amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //
RCūM, 5, 47.1 ghaṭayantramiti proktaṃ tadāpyāyanake matam /
RCūM, 5, 51.1 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 5, 63.2 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām //
RCūM, 5, 72.1 tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 80.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RCūM, 5, 81.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RCūM, 5, 82.2 tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 90.2 nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 5, 97.1 muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /
RCūM, 5, 97.2 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RCūM, 5, 100.2 cirādhmānasahā hi mūṣārthamati śasyate /
RCūM, 5, 100.3 tadabhāve ca vālmīkī kaulālī samudīryate //
RCūM, 5, 101.2 lauhena daṇḍena ca kuṭṭitā sādhāraṇā syātkhalu mūṣikārthe //
RCūM, 5, 104.2 tattadviḍasamāyuktā tattadviḍavilepitā //
RCūM, 5, 104.2 tattadviḍasamāyuktā tattadviḍavilepitā //
RCūM, 5, 104.2 tattadviḍasamāyuktā tattadviḍavilepitā //
RCūM, 5, 104.2 tattadviḍasamāyuktā tattadviḍavilepitā //
RCūM, 5, 105.1 tayā yā vihitā mūṣā yogamūṣeti kathyate /
RCūM, 5, 107.2 tayā viracitā mūṣā vajradrāvaṇikeritā //
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 5, 111.2 mṛt tayā lepitā mūṣā kṣitikhecaralepitā //
RCūM, 5, 112.1 varṇamūṣeti proktā varṇotkarṣe niyujyate /
RCūM, 5, 113.1 tattadviḍamṛdodbhūtā tattadviḍavilepitā /
RCūM, 5, 113.1 tattadviḍamṛdodbhūtā tattadviḍavilepitā /
RCūM, 5, 113.1 tattadviḍamṛdodbhūtā tattadviḍavilepitā /
RCūM, 5, 113.1 tattadviḍamṛdodbhūtā tattadviḍavilepitā /
RCūM, 5, 115.2 tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //
RCūM, 5, 117.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
RCūM, 5, 119.1 aṣṭāṅgulaṃ ca sacchidraṃ syādvṛntākamūṣikā /
RCūM, 5, 120.2 sattvānāṃ drāvaṇe śuddhau mūṣā gostanī bhavet //
RCūM, 5, 122.2 pakvamūṣeti proktā poṭalyādivipācane //
RCūM, 5, 123.2 golamūṣeti proktā satvaraṃ dravyarodhinī //
RCūM, 5, 124.3  cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //
RCūM, 5, 125.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RCūM, 5, 126.2 mūṣā muśalākhyā syāccakrībaddharase hitā //
RCūM, 5, 127.2 koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //
RCūM, 5, 128.1 rājahastasamutsedhā tadardhāyāmavistarā /
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 5, 141.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //
RCūM, 5, 143.1 dvādaśāṅgulakotsedhā budhne caturaṅgulā /
RCūM, 5, 154.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
RCūM, 5, 154.2 tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //
RCūM, 5, 155.2 tad bālasūtabhasmārthaṃ kapotapuṭamucyate //
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RCūM, 5, 157.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RCūM, 5, 158.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RCūM, 5, 159.2 vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //
RCūM, 5, 160.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 8, 23.2 śrīśailotthā ca vajraghnī nāgakarṇīti smṛtā //
RCūM, 8, 36.2 ekavīreti proktā rasabandhakarī param //
RCūM, 8, 37.2 pravālasadṛśīcchāyā mahāvīreti matā //
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
RCūM, 8, 39.2 tena saṃmarditaḥ sūto mriyate badhyate sukham //
RCūM, 8, 40.2 phalapuṣpādihīnā ca hemavallīti matā //
RCūM, 8, 41.1 sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
RCūM, 8, 42.1 vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
RCūM, 9, 11.2 pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 10, 1.2 tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //
RCūM, 10, 1.2 tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RCūM, 10, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 10, 14.2 tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 31.1 puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RCūM, 10, 42.2 tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
RCūM, 10, 48.1 nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /
RCūM, 10, 49.1 tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 10, 55.2 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RCūM, 10, 59.4 svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //
RCūM, 10, 62.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RCūM, 10, 70.1 tattadrogānupānena yavamātraṃ niṣevitam /
RCūM, 10, 70.1 tattadrogānupānena yavamātraṃ niṣevitam /
RCūM, 10, 72.2 tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 10, 85.2 tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //
RCūM, 10, 85.2 tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //
RCūM, 10, 85.2 tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //
RCūM, 10, 87.2 tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //
RCūM, 10, 88.2 gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 10, 98.1 sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
RCūM, 10, 100.3 salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RCūM, 10, 102.2 vasanti te śilādhātau jarāmṛtyujigīṣayā //
RCūM, 10, 109.2 elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //
RCūM, 10, 114.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RCūM, 10, 121.2 vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 10, 124.2 tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //
RCūM, 10, 125.2 tadbhasma mṛtakāntena samena saha yojitam //
RCūM, 10, 142.1 mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /
RCūM, 10, 142.2 tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 10, 142.2 tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 10, 144.1 vanotpalaśatenaiva bhāvayet paricūrṇya tat /
RCūM, 10, 147.1 vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /
RCūM, 10, 147.1 vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /
RCūM, 10, 147.2 tattadaucityayogena prayuktairanupānakaiḥ /
RCūM, 10, 147.2 tattadaucityayogena prayuktairanupānakaiḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 4.2 durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
RCūM, 11, 6.2 vāsukiṃ karṣatastasya tanmukhajvālayā drutā //
RCūM, 11, 7.2 gandhakatvaṃ ca prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 16.2 aratnimātre vastre tadviprakīrya viveṣṭya tat //
RCūM, 11, 16.2 aratnimātre vastre tadviprakīrya viveṣṭya tat //
RCūM, 11, 18.2 tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //
RCūM, 11, 19.2 aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //
RCūM, 11, 25.1 tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /
RCūM, 11, 31.1 gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 11, 33.3 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RCūM, 11, 39.2 granthavistārabhītyā te likhitā na mayā khalu //
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 11, 44.2 tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //
RCūM, 11, 45.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RCūM, 11, 51.3  phullatuvarī proktā lepācchīghraṃ caredayaḥ //
RCūM, 11, 54.2 khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //
RCūM, 11, 61.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /
RCūM, 11, 62.2 sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /
RCūM, 11, 62.3 nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
RCūM, 11, 71.2 varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //
RCūM, 11, 72.2 vadanti śvetapītābhaṃ tadatīva virecanam //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 92.2 saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //
RCūM, 11, 96.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RCūM, 11, 96.2 taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā carācarasaṃjñikā //
RCūM, 11, 101.2 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RCūM, 11, 103.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 11, 105.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā //
RCūM, 11, 107.2 prathamo'lpaguṇastatra carmāraḥ sa nigadyate //
RCūM, 11, 108.1 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
RCūM, 11, 114.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RCūM, 12, 5.3 pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //
RCūM, 12, 22.1 tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /
RCūM, 12, 24.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RCūM, 12, 40.0 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 44.1 jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /
RCūM, 12, 44.2 śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 12, 62.2 tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet //
RCūM, 12, 63.2 durmelā rasarājena naikatvaṃ yāti tena sā //
RCūM, 12, 63.2 durmelā rasarājena naikatvaṃ yāti tena //
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 13, 4.1 tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 20.2 tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam //
RCūM, 13, 22.2 sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ //
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 30.1 tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
RCūM, 13, 35.2 tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 13, 35.2 tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 13, 36.1 tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 37.1 tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /
RCūM, 13, 38.1 nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca /
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 48.1 mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
RCūM, 13, 50.1 tattadrogānupānena dātavyaṃ bhiṣajā khalu /
RCūM, 13, 50.1 tattadrogānupānena dātavyaṃ bhiṣajā khalu /
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
RCūM, 13, 61.1 tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 65.2 tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //
RCūM, 13, 65.2 tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //
RCūM, 13, 66.1 tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /
RCūM, 13, 66.1 tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 13, 74.2 āyuṣye vidyamāne sa sukhī jīvati mānavaḥ //
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 6.2 dhāraṇādeva tat kuryāccharīram ajarāmaram //
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RCūM, 14, 8.1 rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 28.1 himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
RCūM, 14, 28.2 khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 35.2 svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //
RCūM, 14, 37.1 triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 40.1 mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 52.2 tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 64.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
RCūM, 14, 64.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
RCūM, 14, 66.2 śulbatulyena sūtena balinā tatsamena ca //
RCūM, 14, 67.1 tadardhāṃśena tālena śilayā ca tadardhayā /
RCūM, 14, 67.1 tadardhāṃśena tālena śilayā ca tadardhayā /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 72.1 balinā palamātreṇa taddravye rajasaṃmitaiḥ /
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 74.3 liptapādāṃśasūtāni tasmin kalke nigūhayet //
RCūM, 14, 76.2 etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //
RCūM, 14, 78.2 hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
RCūM, 14, 78.3 yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //
RCūM, 14, 81.2 namate bhaṅguraṃ yattat kharaloham udāhṛtam //
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RCūM, 14, 84.2 nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam //
RCūM, 14, 88.2 cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
RCūM, 14, 90.2 tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //
RCūM, 14, 92.2 labhyate tanmahāduḥkhāttuṣāradharaparvate //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 103.1 tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 105.1 evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /
RCūM, 14, 105.1 evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 111.1 tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 117.1 matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /
RCūM, 14, 118.1 tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 130.1 aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
RCūM, 14, 137.1 mardayitvā caredbhasma tadrasādiṣu śasyate /
RCūM, 14, 138.2 mardayitvā caredbhasma tadrasādiṣu kīrtitam //
RCūM, 14, 139.1 vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
RCūM, 14, 144.1 niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 14, 149.1 bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 157.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 14, 161.3 evaṃ prajāyate kṛṣṇā kākatuṇḍīti matā //
RCūM, 14, 164.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RCūM, 14, 169.1 talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
RCūM, 14, 179.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RCūM, 14, 181.1 tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /
RCūM, 14, 183.1 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
RCūM, 14, 183.1 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
RCūM, 14, 184.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //
RCūM, 14, 187.1 tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
RCūM, 14, 189.2 vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //
RCūM, 14, 193.1 krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 14, 202.2 ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //
RCūM, 14, 203.1 tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ /
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 14, 205.1 tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 14, 214.2 tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //
RCūM, 14, 216.2 goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram //
RCūM, 14, 220.1 tenāśu recitastriṃśadvārāṇi tadanantaram /
RCūM, 14, 220.1 tenāśu recitastriṃśadvārāṇi tadanantaram /
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
RCūM, 14, 224.2 kāñjikena tatastena kalkena parimardayet //
RCūM, 14, 225.1 rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /
RCūM, 14, 225.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //
RCūM, 14, 225.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
RCūM, 14, 228.1 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
RCūM, 15, 7.1 taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
RCūM, 15, 7.2 srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 15, 10.1 amartyā nirjarāstena saṃjātās tridaśottamāḥ /
RCūM, 15, 10.2 tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //
RCūM, 15, 10.2 tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 11.2 sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //
RCūM, 15, 13.1 īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
RCūM, 15, 15.1 tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
RCūM, 15, 15.2 ānīyate sa vijñeyaḥ pārado gadapāradaḥ //
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 24.2 kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 15, 28.2 mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //
RCūM, 15, 32.2 sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
RCūM, 15, 52.1 svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 16, 2.2 toṣitastena gaurīśo jagattritayadānataḥ //
RCūM, 16, 3.2 bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //
RCūM, 16, 5.2 taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
RCūM, 16, 16.2 tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //
RCūM, 16, 18.1 tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /
RCūM, 16, 19.1 taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 21.1 tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
RCūM, 16, 34.2 ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
RCūM, 16, 53.1 sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
RCūM, 16, 53.2 so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //
RCūM, 16, 55.2 sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ //
RCūM, 16, 57.2 māsena kurute dehaṃ tacchatāyuṣajīvinam //
RCūM, 16, 61.2 drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //
RCūM, 16, 65.1 rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
RCūM, 16, 72.3 śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 87.1 tattatkṣārāmlakasvedair yatnato vihitaścaret /
RCūM, 16, 87.1 tattatkṣārāmlakasvedair yatnato vihitaścaret /
RCūM, 16, 88.1 jāraṇājjāyate tena drutamāṇikyasannibhaḥ /
RCūM, 16, 92.2 uttarottaratastasya guṇaḥ keneha varṇyate /