Occurrences

Kālikāpurāṇa

Kālikāpurāṇa
KālPur, 52, 1.3 prāhatur vyomakeśaṃ tau harṣotphullavilocanau //
KālPur, 52, 4.2 ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 4.3 kathayāmāsa giriśastayoḥ samyaṅ nṛpottama //
KālPur, 52, 5.1 yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ /
KālPur, 52, 5.2 sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte //
KālPur, 52, 6.2 kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ /
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 52, 7.2 daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ //
KālPur, 52, 8.2 bahutvād vadituṃ tasya cireṇaiva tu śakyate /
KālPur, 52, 8.4 saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama //
KālPur, 52, 9.2 jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau //
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 52, 22.2 puraścaraṇakāryeṣu tatkāmyeṣu prayojayet //
KālPur, 52, 23.1 rekhāmudīcyāṃ prathamaṃ paścime tadanantaram /
KālPur, 52, 27.2 tatpramāṇena hastena hastaikaṃ tasya maṇḍalam //
KālPur, 52, 27.2 tatpramāṇena hastena hastaikaṃ tasya maṇḍalam //
KālPur, 52, 28.1 padmaṃ vitastimātraṃ syātkarṇikāraṃ tadardhakam /
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 13.1 kuryāttaddhṛdayāsannaṃ nimīlya nayanadvayam /
KālPur, 53, 19.2 tadūrdhvabhāgeṣu hṛllokaṃ svargaṃ ca khaṃ tathā //
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 53, 21.2 tanmadhye ratnaparyaṃkaṃ ratnamaṇḍapasaṃsthitam //
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 53, 35.2 svakīye prathamaṃ dadyāt so'hameva vicintya ca //
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 54, 1.2 tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet /
KālPur, 54, 1.3 tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam //
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 54, 27.2 sa kāmānprāpya cābhīṣṭān mama loke pramodate //
KālPur, 55, 11.2 oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam //
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 29.1 tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam /
KālPur, 55, 30.2 supumneḍāpiṅgalānāṃ ṣaṭkoṇaṃ tatṣaḍaṅgulam //
KālPur, 55, 31.1 tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam /
KālPur, 55, 32.1 tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ /
KālPur, 55, 32.2 tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam //
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
KālPur, 55, 37.2 sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam //
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 40.2 aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ //
KālPur, 55, 44.2 rudraprītikarī yasmāt tena rudrākṣarocanī //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 48.2 janmāntare jāyate sa vedavedāṅgapāragaḥ //
KālPur, 55, 49.2 ādyaṃ sthūlaṃ tatastasmānnyūnaṃ nyūnataraṃ tathā //
KālPur, 55, 50.1 vinyaset kramatas tasmāt sarpākārā hi yataḥ /
KālPur, 55, 52.1 granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ /
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
KālPur, 55, 55.1 sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ /
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
KālPur, 55, 63.2 anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset //
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
KālPur, 55, 66.2 tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ //
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 73.2 tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet //
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
KālPur, 55, 79.2 gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam //
KālPur, 55, 81.2 sa mantrasteyapāpena tāmisre narake naraḥ //
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 55, 102.1 tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā /
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
KālPur, 56, 5.2 candraghaṇṭā tṛtīyasya kuṣmāṇḍī tatparasya ca //
KālPur, 56, 10.1 so'hameva mahādevī devīrūpaśca śaktimān /
KālPur, 56, 42.2 oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt //
KālPur, 56, 46.1 oṃ ṭaṃ kaumārī pātu vajrāttaṃ vārāhī tu kāṇḍataḥ /
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
KālPur, 56, 50.2 mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge //
KālPur, 56, 52.1 iyi tatkavacaṃ proktaṃ dharmakāmārthasādhanam /
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 57.2 uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ //
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
KālPur, 56, 61.1 dhanaratnaughasampūrṇo vidyāvān sa ca jāyate /
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 64.1 sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ /
KālPur, 56, 65.1 so'hameva mahādevo mahāmāyā ca mātṛkā /
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
KālPur, 56, 66.1 anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ /
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /