Occurrences

Taittirīyopaniṣad

Taittirīyopaniṣad
TU, 1, 1, 1.13 tanmāmavatu /
TU, 1, 1, 1.14 tadvaktāramavatu /
TU, 1, 3, 1.6  mahāsaṃhitāyā ityācakṣate /
TU, 1, 4, 1.3 sa mendro medhayā spṛṇotu /
TU, 1, 4, 3.3 taṃ tvā bhaga praviśāni svāhā /
TU, 1, 4, 3.4 sa mā bhaga praviśa svāhā /
TU, 1, 4, 3.5 tasmin sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā /
TU, 1, 5, 1.2 tāsām u ha smaitāṃ caturthīm /
TU, 1, 5, 1.5 tat brahma /
TU, 1, 5, 1.6 sa ātmā /
TU, 1, 5, 3.8  vā etāścatasraścaturdhā /
TU, 1, 5, 3.10  yo veda /
TU, 1, 5, 3.11 sa veda brahma /
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 1, 9, 1.16 taddhi tapas taddhi tapaḥ //
TU, 1, 11, 2.6 yānyanavadyāni karmāṇi tāni sevitavyāni /
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 1, 12, 1.11 tanmāmāvīt /
TU, 1, 12, 1.12 tadvaktāramāvīt /
TU, 2, 1, 2.2 tadeṣābhyuktā /
TU, 2, 1, 2.5 so 'śnute sarvān kāmān saha /
TU, 2, 1, 3.1 tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ /
TU, 2, 1, 3.9 sa vā eṣa puruṣo 'nnarasamayaḥ /
TU, 2, 1, 3.10 tasyedameva śiraḥ /
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
TU, 2, 2, 1.14 tasmādannaṃ taducyata iti /
TU, 2, 2, 1.15 tasmādvā etasmādannarasamayāt /
TU, 2, 2, 1.17 tenaiṣa pūrṇaḥ /
TU, 2, 2, 1.18 sa vā eṣa puruṣavidha eva /
TU, 2, 2, 1.19 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 2, 1.20 tasya prāṇa eva śiraḥ /
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 3, 1.7 tenaiṣa pūrṇaḥ /
TU, 2, 3, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 3, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 3, 1.10 tasya yajureva śiraḥ /
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 4, 1.5 tenaiṣa pūrṇaḥ /
TU, 2, 4, 1.6 sa vā eṣa puruṣavidha eva /
TU, 2, 4, 1.7 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 4, 1.8 tasya śraddhaiva śiraḥ /
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.3 vijñānaṃ brahma ced veda tasmāccenna pramādyati /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
TU, 2, 5, 1.7 tenaiṣa pūrṇaḥ /
TU, 2, 5, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 5, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 5, 1.10 tasya priyameva śiraḥ /
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.1 asanneva sa bhavati asad brahmeti veda cet /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.7 so 'kāmayata /
TU, 2, 6, 1.9 sa tapo 'tapyata /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.11 tatsṛṣṭvā tadevānuprāviśat /
TU, 2, 6, 1.11 tatsṛṣṭvā tadevānuprāviśat /
TU, 2, 6, 1.12 tadanupraviśya sacca tyaccābhavat /
TU, 2, 6, 1.15 tatsatyam ityācakṣate /
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.2 tadātmānaṃ svayamakuruta tasmāt tat sukṛtamucyata iti /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.9 tattveva bhayaṃ viduṣo manvānasya /
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 2, 8, 1.5 tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt /
TU, 2, 8, 1.6 sa eko mānuṣa ānandaḥ /
TU, 2, 8, 1.7 te ye śataṃ mānuṣā ānandāḥ //
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
TU, 2, 9, 1.6 sa ya evaṃ vidvānete ātmānaṃ spṛṇute /
TU, 3, 1, 2.3 tasmā etatprovāca /
TU, 3, 1, 2.5 taṃ hovāca /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 1, 2.7 tadbrahmeti /
TU, 3, 1, 2.8 sa tapo 'tapyata /
TU, 3, 1, 2.9 sa tapastaptvā //
TU, 3, 2, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 2, 1.7 taṃ hovāca /
TU, 3, 2, 1.10 sa tapo 'tapyata /
TU, 3, 2, 1.11 sa tapastaptvā //
TU, 3, 3, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 3, 1.7 taṃ hovāca /
TU, 3, 3, 1.10 sa tapo 'tapyata /
TU, 3, 3, 1.11 sa tapastaptvā //
TU, 3, 4, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 4, 1.7 taṃ hovāca /
TU, 3, 4, 1.10 sa tapo 'tapyata /
TU, 3, 4, 1.11 sa tapastaptvā //
TU, 3, 5, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 5, 1.7 taṃ hovāca /
TU, 3, 5, 1.10 sa tapo 'tapyata /
TU, 3, 5, 1.11 sa tapastaptvā //
TU, 3, 6, 1.5 saiṣā bhārgavī vāruṇī vidyā /
TU, 3, 6, 1.7 sa ya evaṃ veda pratitiṣṭhati /
TU, 3, 7, 1.2 tad vratam /
TU, 3, 7, 1.7 tad etad annam anne pratiṣṭhitam /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.2 tad vratam /
TU, 3, 8, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.2 tad vratam /
TU, 3, 9, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 1.2 tad vratam /
TU, 3, 10, 3.5 tatpratiṣṭhetyupāsīta /
TU, 3, 10, 3.7 tanmaha ityupāsīta /
TU, 3, 10, 3.9 tanmana ityupāsīta /
TU, 3, 10, 4.1 tannama ityupāsīta /
TU, 3, 10, 4.3 tad brahmetyupāsīta /
TU, 3, 10, 4.5 tad brahmaṇaḥ parimara ityupāsīta /
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /