Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 3.0 tadaṅgam itarat samabhivyāhāraprakaraṇābhyām //
KātyŚS, 1, 2, 4.0 yajatayaś cāphalayuktās tadaṅgam //
KātyŚS, 1, 2, 22.0 prāyaścittaṃ tatkālam //
KātyŚS, 1, 2, 23.0 dṛṣṭe tatparimāṇam //
KātyŚS, 1, 3, 2.0 teṣāṃ vākyaṃ nirākāṅkṣam //
KātyŚS, 1, 3, 4.0 teṣām ārambhe 'rthato vyavasthā tadvacanatvāt //
KātyŚS, 1, 3, 4.0 teṣām ārambhe 'rthato vyavasthā tadvacanatvāt //
KātyŚS, 1, 3, 8.0 ta ādyuktāḥ //
KātyŚS, 1, 3, 24.0 āmuṣmād iti karmasu tac ca //
KātyŚS, 1, 4, 1.0 coditābhāve 'nārambhas tatsiddhitvāt tasya //
KātyŚS, 1, 4, 1.0 coditābhāve 'nārambhas tatsiddhitvāt tasya //
KātyŚS, 1, 4, 15.0 pratinidhau tatkālāt //
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 5, 5.0 virodhe 'rthas tatparatvāt //
KātyŚS, 1, 6, 12.0 sa taddharmā karmayogāt //
KātyŚS, 1, 6, 12.0 sa taddharmā karmayogāt //
KātyŚS, 1, 6, 19.0 tasya ca kāryatvāt //
KātyŚS, 1, 7, 4.0 tadbhede bhedaḥ //
KātyŚS, 1, 7, 18.0 tannirvṛtteś ca //
KātyŚS, 1, 7, 28.0 pradhānadravyavyāpattau sāṅgāvṛttis tadādeśāt //
KātyŚS, 1, 8, 21.0 ūvadhyavasādhyūdhnīvaniṣṭhuṣu samuccayo dravyasaṃskāratadbhedābhyām //
KātyŚS, 1, 8, 38.0 tasya homo 'nādeśe //
KātyŚS, 1, 9, 2.0 tasya dvir avadyati //
KātyŚS, 5, 1, 24.0 te eva varuṇapraghāseṣv api //
KātyŚS, 5, 1, 29.0 vṛṣaṇāv iti kuśataruṇe tasmin //
KātyŚS, 5, 1, 30.0 urvaśy asīty adharāraṇiṃ tayoḥ //
KātyŚS, 5, 1, 31.0 āyur asīty uttarayājyasthālīṃ saṃspṛśya purūravā ity abhinidhānaṃ tayā //
KātyŚS, 5, 3, 7.0 anaiḍakīr ūrṇāḥ prakṣālyāśleṣayet tayoḥ //
KātyŚS, 5, 3, 14.0 teṣāṃ madhye śaṅkuḥ //
KātyŚS, 5, 4, 18.0 teṣv agniṃ nidadhāti //
KātyŚS, 5, 8, 21.0 dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte //
KātyŚS, 5, 8, 31.0 taṃ stṛṇāty avidhṛtim //
KātyŚS, 5, 9, 10.0 sa sviṣṭakṛt //
KātyŚS, 5, 11, 24.0 teṣāṃ sviṣṭakṛdbhūyastvāt //
KātyŚS, 6, 1, 21.0 yūpe vā tatsaṃskārāt //
KātyŚS, 6, 2, 11.0 tad agreṇa yūpaṃ prāñcaṃ nidadhāti //
KātyŚS, 6, 2, 12.0 kuśamuṣṭim upari tasmin //
KātyŚS, 6, 3, 13.0 tad viṣṇor iti caṣālam īkṣamāṇam //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 5, 8.0 tam adhvaryuḥ //
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
KātyŚS, 6, 8, 5.0 prokte tad devānām ity āhopāṃśu //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 11.0 sa vihāro 'taḥ //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 3, 9.0 tatsthāne vikṛtau //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 5, 12.0 yajamānapitṛbhyo vā tasya phalādhikārāt //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 8, 20.0 tadabhāve 'nyāḥ //
KātyŚS, 10, 9, 21.0 tadante sāyamāhutiḥ //
KātyŚS, 10, 9, 29.0 teṣām ukthyo 'chāvākam abhi saṃtiṣṭhate hotāram itare //
KātyŚS, 10, 9, 31.0 camasonnayanakāle vāhṛtya dadhnonmṛdya taccamasam anūnnayet //
KātyŚS, 15, 1, 7.0 tadante pūrṇāhutir gṛheṣv icchato varadakṣiṇā //
KātyŚS, 15, 1, 30.0 saiva dakṣiṇā //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 2, 9.0 abhicaryamāṇo 'pi tāṃ diśaṃ gatvā //
KātyŚS, 15, 3, 37.0 saiva dakṣiṇā //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 15, 5, 5.0 tābhyām utpunāty apaḥ savitur va iti //
KātyŚS, 15, 6, 28.0 anas tat karma //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 8, 8.0 teṣāṃ srajaṃ pratimuñcate //
KātyŚS, 15, 8, 9.0 taddīkṣo bhavati //
KātyŚS, 15, 9, 20.0 tadante keśavapanīyo 'tirātraḥ paurṇamāsīsutyaḥ //
KātyŚS, 15, 9, 25.0 tam ubhayata eke triṣṭomajyotiṣṭomau //
KātyŚS, 15, 10, 7.0 tadguṇābhāve 'jāḥ prathamo lohitaḥ //
KātyŚS, 20, 1, 6.0 tebhyaś catvāri sahasrāṇi dadāti śatamānāṃś ca tāvataḥ //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 4, 30.0 taccamasān anu homabhakṣau //
KātyŚS, 20, 5, 4.0 vaḍabā darśayaty abhirasati tatstotram //
KātyŚS, 20, 8, 18.0 aśvamedhapūtākhyās te //
KātyŚS, 21, 3, 24.0 tadabhāva udakam //