Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti // (1) Par.?
dhānāś cāvapati haryor dhānā iti // (2) Par.?
unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti // (3) Par.?
bhakṣaṃ hared icchan // (4) Par.?
uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti // (5) Par.?
śākalādhānaṃ devakṛtasyeti pratimantram // (6) Par.?
apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti // (7) Par.?
mukhāny ālabhante // (8) Par.?
dadhikrāvṇa ity āgnīdhre dadhibhakṣaṇam // (9) Par.?
patnīsaṃyājāḥ paśuvat // (10) Par.?
sam indra ṇa iti nava samiṣṭayajūṃṣi juhoti pratimantram // (11) Par.?
āsandyaudumbaryau cātvālaṃ haranti somaliptaṃ ca // (12) Par.?
kṛṣṇaviṣāṇāmekhale cātvāle prāsyati māhir bhūr iti // (13) Par.?
pratiprasthātā ca śaṅkuyoktre tūṣṇīm // (14) Par.?
uruṃ hīti vācayati // (15) Par.?
sāma preṣyati gāya brūhīti vā // (16) Par.?
vyadhvodakāntayoś ca // (17) Par.?
sarve nidhanam upayanti // (18) Par.?
āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ // (19) Par.?
tadabhāve 'nyāḥ // (20) Par.?
namo varuṇāyeti vācayaty apo 'vakramayan // (21) Par.?
prāsya samidhaṃ caturgṛhītenābhijuhoty agner anīkam iti // (22) Par.?
apareṇa prayājān barhirvarjam // (23) Par.?
apsu juhoti // (24) Par.?
ekakapālenāvadāyaṃ carati // (25) Par.?
ṛjīṣasyecchann avadyet // (26) Par.?
agnīvaruṇābhyāṃ sarvahutaṃ śeṣam // (27) Par.?
ṛjīṣasya ca sakṛt pūrve cet // (28) Par.?
vaśa etat kuryāt // (29) Par.?
yajamānoktāv ājyabhāgau barhirvarjaṃ cānuyājau // (30) Par.?
anyatarat kṛtvā // (31) Par.?
Duration=0.072220087051392 secs.