Occurrences

Gītagovinda

Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
GītGov, 2, 33.1 śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam /
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 3, 3.1 mām iyam calitā vilokya vṛtam vadhūnicayena /
GītGov, 3, 17.1 varṇitam jayadevakena hareḥ idam pravaṇena /
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 4, 16.1 śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam /
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 5, 25.1 hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam /
GītGov, 6, 16.1 śrījayadevakaveḥ idam uditam /
GītGov, 7, 3.2 mama viphalam idam amalarūpam api yauvanam //
GītGov, 7, 5.2 tena mama hṛdayam idam asamaśarakīlitam //
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 7, 54.2 paśya adya priyasaṃgamāya dayitasya ākṛṣyamāṇam guṇair utkaṇṭhārtibharāt iva sphuṭat idam cetaḥ svayam yāsyāmi //
GītGov, 7, 69.2 praviśatu hariḥ api hṛdayam anena //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 8.1 caraṇakamalagaladalaktakasiktam idam tava hṛdayam udāram /
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 9, 6.1 kati na kathitam idam anupadam aciram /
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /