Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yamunātīravānīranikuñje mandamāsthitam / (1.1) Par.?
prāha premabharodbhrāntam mādhavam rādhikāsakhī // (1.2) Par.?
nindati candanam indukaraṇam anu vindati khedam adhīram / (2.1) Par.?
vyālanilayamilanena garalam iva kalayati malayasamīram // (2.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (3.1) Par.?
aviralanipatitamadanaśarāt iva bhavadavanāya viśālam / (4.1) Par.?
svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam // (4.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (5.1) Par.?
kusumaviśikhaśaratalpam analpavilāsakalākamanīyam / (6.1) Par.?
vratam iva tava parirambhasukhāya karoti kusumaśayanīyam // (6.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (7.1) Par.?
vahati ca galitavilocanajalabharam ānanakamalam udāram / (8.1) Par.?
vidhum iva vikaṭavidhuntudadantadalanagalitāmṛtadhāram // (8.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (9.1) Par.?
vilikhati rahasi kuraṅgamadena bhavantam asamaśarabhūtam / (10.1) Par.?
praṇamati makaram adhaḥ vinidhāya kare ca śaram navacūtam // (10.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (11.1) Par.?
pratipadam idam api nigadati mādhava tava caraṇe patitā aham / (12.1) Par.?
tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham // (12.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (13.1) Par.?
dhyānalayena puraḥ parikalpya bhavantam atīva durāpam / (14.1) Par.?
vilapati hasati viṣīdati roditi cañcati muñcati tāpam // (14.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (15.1) Par.?
śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam / (16.1) Par.?
harivirahākulaballavayuvatisakhīvacanam paṭhanīyam // (16.2) Par.?
sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā // (17.1) Par.?
āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate / (18.1) Par.?
sā api tvadviraheṇa hanta hariṇīrūpāyate hā katham kandarpaḥ api yamāyate viracayan śārdūlavikrīḍitam // (18.2) Par.?
stanavinihitam api hāram udāram / (19.1) Par.?
sā manute kṛśatanuḥ atibhāram // (19.2) Par.?
rādhikā virahe tava keśava // (20.1) Par.?
sarasamasṛṇam api malayajapaṅkam / (21.1) Par.?
paśyati viṣam iva vapuṣi saśaṅkam // (21.2) Par.?
rādhikā virahe tava keśava // (22.1) Par.?
śvasitapavanam anupamapariṇāham / (23.1) Par.?
madanadahanam iva vahati sadāham // (23.2) Par.?
rādhikā virahe tava keśava // (24.1) Par.?
diśi diśi kirati sajalakaṇajālam / (25.1) Par.?
nayananalinam iva vigalitanālam // (25.2) Par.?
rādhikā virahe tava keśava // (26.1) Par.?
nayanaviṣayam api kisalayatalpam / (27.1) Par.?
kalayati vihitahutāśavikalpam // (27.2) Par.?
rādhikā virahe tava keśava // (28.1) Par.?
tyajati na pāṇitalena kapolam / (29.1) Par.?
bālaśaśinam iva sāyam alolam // (29.2) Par.?
rādhikā virahe tava keśava // (30.1) Par.?
hariḥ iti hariḥ iti japati sakāmam / (31.1) Par.?
virahavihitamaraṇā iva nikāmam // (31.2) Par.?
rādhikā virahe tava keśava // (32.1) Par.?
śrījayadevabhaṇitam iti gītam / (33.1) Par.?
sukhayatu keśavapadam upanītam // (33.2) Par.?
rādhikā virahe tava keśava // (34.1) Par.?
sā romāñcati sītkaroti vilapati utkampate tāmyati dhyāyati udbhramati pramīlati patati udyāti mūrchati api / (35.1) Par.?
etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ // (35.2) Par.?
smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām / (36.1) Par.?
vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi // (36.2) Par.?
kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati / (37.1) Par.?
kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti // (37.2) Par.?
kṣaṇam api virahaḥ purā na sehe nayananimīlanakhinnayā yayā te / (38.1) Par.?
śvasiti katham asau rasālaśākhām ciraviraheṇa vilokya puṣpitāgrām // (38.2) Par.?
Duration=0.099308967590332 secs.