Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 8.2 tato 'bravīd idaṃ vākyaṃ śaunakaḥ sūtam ādarāt //
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 1, 15.1 papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim /
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 1, 27.1 śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ /
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 43.1 didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam /
GokPurS, 1, 56.1 śṛṇudhvam asya māhātmyaṃ sarvalokaikaviśrutam /
GokPurS, 1, 59.1 evamādikathāḥ śrutvā rāvaṇo 'sya jighṛkṣayā /
GokPurS, 1, 64.2 pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit //
GokPurS, 1, 68.2 parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ //
GokPurS, 1, 78.2 muniputra gṛhāṇedaṃ liṅgaratnaṃ muhūrtakam //
GokPurS, 1, 79.1 nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham /
GokPurS, 2, 16.1 tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam /
GokPurS, 2, 18.1 liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt /
GokPurS, 2, 18.2 trailokye balinaṃ tasmād asya nāma mahābalam //
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
GokPurS, 2, 94.1 imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt /
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 3, 14.2 agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt //
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 3, 19.1 kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam /
GokPurS, 3, 33.1 atraivodāharantīmam itihāsaṃ purātanam /
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 4, 20.2 tasmāt pāṇiṃ gṛhāṇāsyāḥ sarvalokaikamaṅgalam //
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 5, 9.2 asyopari mama kṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
GokPurS, 6, 3.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati /
GokPurS, 6, 8.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśe 'bde mariṣyati /
GokPurS, 6, 25.2 mahāviṣṇo munir ayaṃ gatāyur api bhaktitaḥ /
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 7, 26.3 idaṃ tava tapasthānaṃ gogarbham iti viśrutam //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 55.2 sabalasya nṛpasyāsya dehi bhojanam uttamam //
GokPurS, 7, 59.1 kāmadhenur iyaṃ rājño mama yogyā munīśvara /
GokPurS, 7, 59.2 ayutena gavāṃ tasmād imāṃ me dātum arhasi //
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 23.2 rūpeṇānena tiṣṭhātra mayā saha janārdana /
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
GokPurS, 8, 76.1 jñānaṃ dehi mahādeva tīrthaṃ śreṣṭhaṃ bhaved idam /
GokPurS, 9, 7.2 pratyakṣīkṛtya lakṣmīśam idaṃ vacanam abravīt //
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 54.3 aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet //
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati /
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
GokPurS, 11, 46.3 tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama //
GokPurS, 11, 59.2 niṣpāpo 'yaṃ satyatapāḥ śiṣyas te bhṛgunandana //
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 16.3 vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā //
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
GokPurS, 12, 76.1 dūtān ājñāpayāmāsa pātyetāṃ narake tv imau /
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
GokPurS, 12, 103.1 idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit /