Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 7.1 bṛhaspatisamaś cāsya mantrī bharatarohakaḥ /
BKŚS, 1, 21.1 iyam etāvatī velā khidyamānena yāpitā /
BKŚS, 1, 28.1 suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ /
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 1, 31.2 bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt //
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 1, 43.2 kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu //
BKŚS, 1, 48.1 nidānam idam etasya kaulīnasya vigarhitam /
BKŚS, 1, 49.2 dṛṣṭvā ca sāsram ākāśam anātha idam abravīt //
BKŚS, 1, 52.2 idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum //
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 69.2 varṇāśramaparitrārtham idam adhyāsyatām iti //
BKŚS, 1, 71.1 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam /
BKŚS, 1, 77.2 parivettāram ātmānam ayaṃ manyeta ninditam //
BKŚS, 1, 78.1 tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt /
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 1, 81.2 parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ //
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 1, 84.2 tasya pratyupakārāya pālakaḥ pālyatām ayam //
BKŚS, 1, 85.1 itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt /
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 2, 12.2 ācāro 'yam iti vyaktam anuyuktās tvayā vayam //
BKŚS, 2, 14.2 śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ //
BKŚS, 2, 18.1 upapannam idaṃ śrutvā pratiśrutya tatheti ca /
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 2, 40.2 nivartayitukāmo 'ham āsannān idam uktavān //
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 2, 54.2 śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam //
BKŚS, 2, 59.1 kaṃcid adyedam ārūḍham ardhamāseṣu saptasu /
BKŚS, 2, 60.2 akṣiṇī mukharasyāsya khanyetām ity acodayat //
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 2, 73.1 rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam /
BKŚS, 2, 73.2 so 'yaṃ mukharaśāṇḍilyaḥ siddhādeśo 'nuyujyatām //
BKŚS, 2, 75.2 bhavadīyo bhavān eva sarvathā śrūyatām idam //
BKŚS, 2, 88.2 uvāca rājaputro 'yam adya rajye 'bhiṣicyatām //
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 2, 91.1 athāsmin saṃkaṭe kārye pālakena pradarśite /
BKŚS, 3, 13.2 hastikīṭo 'yam uddāmo durdānto damyatām iti //
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 18.1 iyaṃ hi vītarāgādīn munīn api nirīkṣitā /
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 3, 25.2 grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī //
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 3, 30.2 vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit //
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 3, 51.2 nāradaś caṇḍakopatvād uccair idam abhāṣata //
BKŚS, 3, 52.1 śarīropahatā mālā yeneyaṃ mālabhāriṇā /
BKŚS, 3, 54.2 nāradāgnir uvācedaṃ mlānam utpalahastakam //
BKŚS, 3, 55.1 na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam /
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 3, 59.2 tenāpi śāntaśāpena svargād asmān nirākṛtā //
BKŚS, 3, 61.1 nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam /
BKŚS, 3, 67.1 itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ /
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 75.1 kiṃtu yātrānubhūteyam idānīṃ niṣprayojanam /
BKŚS, 3, 87.2 upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 3, 92.2 vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām //
BKŚS, 3, 95.1 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ /
BKŚS, 3, 96.1 te divākaradevasya śrutvedam ṛṣayo vacaḥ /
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 3, 110.2 ācāram anugacchadbhir asmābhir idam ucyate //
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 3, 115.1 sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ /
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 3, 121.1 pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau /
BKŚS, 3, 124.1 asya cāvinayasyedaṃ prāyaścittaṃ samācara /
BKŚS, 3, 124.1 asya cāvinayasyedaṃ prāyaścittaṃ samācara /
BKŚS, 4, 3.1 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā /
BKŚS, 4, 5.1 acintayac ca kaṣṭeyam āpad āpatitā yataḥ /
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 15.1 manāg janapadasyāsya nagaryāḥ pārthivasya ca /
BKŚS, 4, 21.2 jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam //
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 32.1 kiṃtu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam /
BKŚS, 4, 34.1 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ /
BKŚS, 4, 35.1 anyac cāpannasattvāyā māso 'yaṃ daśamo mama /
BKŚS, 4, 35.2 vartate bhrātṛputro 'pi kadācid anayor bhavet //
BKŚS, 4, 38.1 iti śrutvā mahīpālo vāṇijāv idam abravīt /
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 4, 42.2 vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti //
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 4, 46.1 asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca /
BKŚS, 4, 50.1 apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ /
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 4, 61.2 anantayā saṃtatayā tatheyam api khidyate //
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 4, 81.2 tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti //
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 4, 99.1 āsīccāsyā mayā tāvan martavyam iti niścitam /
BKŚS, 4, 99.2 upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ //
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 12.2 alam āli tavānena khedeneti nivāritā //
BKŚS, 5, 30.2 bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti //
BKŚS, 5, 44.2 stanayor antare nyastam anayāpi sphuranmudā //
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham /
BKŚS, 5, 59.2 akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ //
BKŚS, 5, 60.2 yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti //
BKŚS, 5, 61.1 sāyako hi guṇenārthī tasmād asya bhaviṣyati /
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 108.1 bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate /
BKŚS, 5, 109.2 śāstreṣu cāstraśastreṣu buddhir asya vinīyata //
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 112.1 ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ /
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 129.1 teṣām ekas tu mām āha bhogināṃ bhoginām iyam /
BKŚS, 5, 130.1 tanayaḥ kambalasyāham ayam aśvatarasya tu /
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 5, 153.1 mayā tu nirvacanayā kathite 'smin manorathe /
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 160.1 saṃdehaś ced imāṃ pṛccha mahiṣīṃ mṛgayāvatīm /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 173.1 sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt /
BKŚS, 5, 175.1 so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam /
BKŚS, 5, 177.2 duḥsaṃpādā kila śraddhā mamety āha śanair iyam //
BKŚS, 5, 186.1 śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ /
BKŚS, 5, 188.1 duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ /
BKŚS, 5, 190.1 kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
BKŚS, 5, 195.2 asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti //
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 212.2 śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat //
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 5, 231.2 martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā //
BKŚS, 5, 232.1 dīrghakālaṃ ca tat karma daśā ceyam anuttarā /
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā /
BKŚS, 5, 252.1 khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet /
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 263.1 tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara /
BKŚS, 5, 263.2 anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti //
BKŚS, 5, 265.2 rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt //
BKŚS, 5, 266.2 upāyais tava pitrāham asmāt sthānād vivāsitaḥ //
BKŚS, 5, 268.2 vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api //
BKŚS, 5, 269.1 iti ratnāvalī śrutvā bhartāram idam abravīt /
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 280.2 ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām //
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 5, 303.2 kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā //
BKŚS, 5, 313.1 śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā /
BKŚS, 5, 315.2 śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau //
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 27.2 kupito bhartsayitvedam abhāṣata mahīpatim //
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 6, 32.2 vijñāpanā madīyeyaṃ saphalīkriyatām iti //
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 48.1 tataś cārabhya divasāt sāyam āyātavān ayam /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 11.1 ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan /
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 9, 10.2 idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat //
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 17.2 idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 27.1 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ /
BKŚS, 9, 28.1 āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam /
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 9, 30.1 ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām /
BKŚS, 9, 33.1 kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān /
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 36.1 idānīm eva tau yātau padavī dṛśyatām iyam /
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 9, 40.1 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām /
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 9, 45.2 pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati //
BKŚS, 9, 50.1 tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt /
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 9, 65.1 mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ /
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 9, 81.1 idaṃ śrutvāmitagatir idam asmān abhāṣata /
BKŚS, 9, 81.1 idaṃ śrutvāmitagatir idam asmān abhāṣata /
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 9, 98.1 lakṣito 'ham aneneti lakṣayitvā sahānujaḥ /
BKŚS, 9, 100.1 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām /
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 17.1 tataḥ krodhād vihasyedam avocan marubhūtikaḥ /
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 10, 40.1 bhartṛdāraka vijñāpyam asmin rājakule vayam /
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 10, 46.2 sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ //
BKŚS, 10, 51.1 ayaṃ tāvad acetasyapustakādau niveśyatām /
BKŚS, 10, 57.1 apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate /
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 101.1 ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ /
BKŚS, 10, 103.1 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā /
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
BKŚS, 10, 126.1 sābravīd atha vidyānām āsām āsevanasya kaḥ /
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 10, 142.2 nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā //
BKŚS, 10, 143.2 viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti //
BKŚS, 10, 144.1 sā tu saṃvāhya caraṇau muhūrtam idam abravīt /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca yā mama /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā /
BKŚS, 10, 153.1 sarvathālaṃ visarpantyā prasaṅgakathayānayā /
BKŚS, 10, 156.1 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā /
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 10, 180.1 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati /
BKŚS, 10, 190.2 jātā kaliṅgaseneyaṃ sarasyām iva padminī //
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 10, 191.2 anayā tanayā labdhā seyaṃ madanamañjukā //
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 200.2 kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata //
BKŚS, 10, 202.1 ekadā prastutakathāḥ sakhīr iyam abhāṣata /
BKŚS, 10, 210.2 ninīya mayi mattaś ca pratyāhṛtyedam abravīt //
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 10, 219.1 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt /
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 10, 233.2 sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ //
BKŚS, 10, 236.1 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā /
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 10, 261.2 unnamyatām iti mayā tatrāpīdaṃ prayojanam //
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 10, 264.1 ayatnopanatā ceyaṃ na pratyākhyātum arhati /
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 11, 11.1 avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham /
BKŚS, 11, 14.1 apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā /
BKŚS, 11, 14.2 mudrikālatikā ceti sa vihasyedam abravīt //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate /
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 17.1 mayā vijayamāneyam anekaṃ nartakīśatam /
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
BKŚS, 11, 23.1 eṣām anyatamaṃ yāhi gṛhītveti mayodite /
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 11, 27.2 tasmād evaṃvidhe kārye niyogaṃ nāyam arhati //
BKŚS, 11, 33.2 dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam //
BKŚS, 11, 34.1 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ /
BKŚS, 11, 34.2 tam eva paśyatānena vācālena guṇīkṛtam //
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 11, 59.2 iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti //
BKŚS, 11, 61.2 tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ //
BKŚS, 11, 63.1 seyaṃ rājñābhyanujñātā guruṇā manmathena ca /
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 11, 77.2 dineṣu mama samprāptaḥ senānīr idam abravīt //
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 11, 84.2 niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām //
BKŚS, 11, 87.2 tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā //
BKŚS, 11, 88.1 seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api /
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 11, 97.2 svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate //
BKŚS, 11, 98.1 so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām /
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 11, 104.1 tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan /
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 12, 11.2 idaṃ tad āgataṃ manya durvidyādharaceṣṭitam //
BKŚS, 12, 13.1 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām /
BKŚS, 12, 15.2 gambhīradhvanivitrastatanayām idam abravīt //
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 19.1 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim /
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 28.1 antare ca rumaṇvantam āha keyaṃ pramāditā /
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 12, 75.2 sābravīd aparodho 'yam aryaputreṇa mṛṣyatām //
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 13, 11.1 idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā /
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 45.1 yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate /
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 14, 52.2 abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān //
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 61.1 iyaṃ māṇavikā kasmād ānīteti ca pṛcchate /
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 72.2 viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ //
BKŚS, 14, 74.2 tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ //
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 75.2 tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye //
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 14, 101.1 athāsyāḥ parimṛjyāsram aśītasparśam abravam /
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 106.2 vidyādharanarendro 'yaṃ kartā vāntaviṣān iti //
BKŚS, 14, 111.1 idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati /
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
BKŚS, 14, 122.1 tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 15, 11.1 atha senāpatiḥ prāptaḥ prātar mām idam abravīt /
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 20.2 aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam //
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 15, 22.2 asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 32.1 mayā hi śvaśurādeśād asmin vivāhanāṭake /
BKŚS, 15, 33.1 tathā nāṭayitavyeyam ujjvalā jāyate yathā /
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 15, 37.2 anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti //
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 15, 55.1 ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ /
BKŚS, 15, 60.1 tathopahasatām eṣām ālāpair apayantraṇaiḥ /
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 15, 79.1 mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam /
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 15, 105.1 tatas tīvraviṣādo 'pi vihasya smṛtavān idam /
BKŚS, 15, 107.1 kathaṃ duruttarād asmān mamottāro bhaved iti /
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 112.2 tadā kruddhena guruṇā yācitā dakṣiṇām imām //
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 15, 118.2 agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam //
BKŚS, 15, 119.1 tenedam upapannaṃ ca guruṇā ca mayoditam /
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 17.1 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ /
BKŚS, 16, 25.1 anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā /
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 16, 28.1 deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī /
BKŚS, 16, 30.1 athāhaṃ cintayitvedam uttarābhāsam uktavān /
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 46.2 nanu cāsya vasanto 'pi sārathyena vikathyate //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 16, 61.2 karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate //
BKŚS, 16, 70.1 cintitaṃ ca mayā jāto mahānayam upadravaḥ /
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
BKŚS, 16, 73.2 nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam //
BKŚS, 16, 74.1 ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ /
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 16, 86.1 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ /
BKŚS, 16, 86.1 mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ /
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 17, 10.2 bhavān asyopapannasya nāradīyaṃ karotv iti //
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 17, 49.2 yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ //
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
BKŚS, 17, 54.1 khalayā kila yakṣyāyam īrṣyāmuṣitacetasā /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 17, 56.2 kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva //
BKŚS, 17, 73.1 anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ /
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 17, 75.2 hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 76.2 ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate //
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 78.1 vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ /
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 17, 87.1 pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram /
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 97.1 śrutvedam itareṇoktaṃ mā sma nindad bhavān imam /
BKŚS, 17, 105.1 āste gandharvadatteyam iyaṃ vīṇā ca sāritā /
BKŚS, 17, 105.1 āste gandharvadatteyam iyaṃ vīṇā ca sāritā /
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 119.1 ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam /
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
BKŚS, 17, 139.1 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat /
BKŚS, 17, 152.1 āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 17, 169.2 pariṇetuṃ na me yuktam asavarṇām imām iti //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 17, 171.2 ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate //
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 172.1 ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ /
BKŚS, 17, 172.2 tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam //
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 17, 174.1 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum /
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
BKŚS, 17, 179.1 tasmād alaṃ mamānena nirbandheneti niścitam /
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 22.2 idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ //
BKŚS, 18, 23.2 lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ //
BKŚS, 18, 31.2 sānudāso 'yam ānītaḥ sadāro dṛśyatām iti //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 45.1 yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ /
BKŚS, 18, 47.2 rājann aparam apy asti tatra prāptam idaṃ yataḥ //
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 53.2 sarvajñair api durjñānā yenāsminn ekaśo rasāḥ //
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 60.2 duḥkhasyāsya tato hetur mahyam ākhyāyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 63.2 śarīrakam apīdaṃ me kvacid vyāpāryatām iti //
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 73.2 asyai pūrvapratijñātaṃ svaśarīram upāharam //
BKŚS, 18, 82.1 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam /
BKŚS, 18, 83.2 bhadre katham anenoktam adṛśyo dṛśyatām iti //
BKŚS, 18, 87.1 sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ /
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 18, 104.2 itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti //
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 111.1 mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā /
BKŚS, 18, 111.2 nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati //
BKŚS, 18, 122.2 tasmād iyam api sneham aṅgeṣu nidadhātv iti //
BKŚS, 18, 128.1 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram /
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 147.2 āste mitravatī yatra tad ayaṃ pṛcchyatām iti //
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 18, 163.2 athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī //
BKŚS, 18, 168.1 athavālam idaṃ śrutvā daridracaritaṃ ciram /
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 181.1 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ /
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 189.2 bhavatā ca na saṃbhuktam etad asmād anarthakam //
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 210.1 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ /
BKŚS, 18, 215.1 mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ /
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
BKŚS, 18, 237.2 akṣayaprabhavo hy asyā gaṅgāyā himavān iva //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 18, 266.1 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ /
BKŚS, 18, 267.1 āsīc ca mama divyeyam iti saṃprati niścitam /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 272.2 idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam //
BKŚS, 18, 290.1 mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti /
BKŚS, 18, 291.1 sānudāso 'ham eveti yady asyai kathayāmy aham /
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
BKŚS, 18, 298.1 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata /
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 328.1 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava /
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 332.1 kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam /
BKŚS, 18, 351.2 deśo 'yaṃ katamaḥ sādho katamad vātra pattanam //
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 18, 366.2 asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ //
BKŚS, 18, 367.1 tasmād iti bravīmīti viniścityedam abravam /
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 373.1 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā /
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 18, 380.2 dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ //
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 403.1 svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ /
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 443.2 eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ //
BKŚS, 18, 452.2 ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam //
BKŚS, 18, 456.2 anenaiva nivarteran pathā pānthāḥ kadācana //
BKŚS, 18, 458.1 na mahāsaṃkaṭād asmān mārgād utkramya vidyate /
BKŚS, 18, 461.1 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ /
BKŚS, 18, 469.2 ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti //
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 18, 478.2 ahate tu sahānena bhavatā ca hatā vayam //
BKŚS, 18, 489.2 hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ //
BKŚS, 18, 494.2 ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti //
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 18, 496.2 tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti //
BKŚS, 18, 522.2 tat kīrtitam anenādya na kadācid api śrutam //
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 18, 531.2 ahaḥkatipayāny asminn āśrame sthīyatām iti //
BKŚS, 18, 540.1 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā /
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 543.1 bharadvājasagotro 'yam upadhānaṃ tapasvinām /
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 18, 559.2 abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
BKŚS, 18, 567.1 oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham /
BKŚS, 18, 568.1 dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ /
BKŚS, 18, 572.2 sa tathaiva yatas tasmād asmākam iyam ātmajā //
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 575.2 puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim //
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 589.1 bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam /
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 18, 647.2 atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale //
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 18, 702.1 tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam /
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 14.1 ayaṃ vikaciko nāma gaurīśikharavāsinaḥ /
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 15.2 samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ //
BKŚS, 19, 18.1 siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam /
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 19, 46.2 parādhūsarayanty asyāḥ sotpalāmalakāvalīm //
BKŚS, 19, 57.2 dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam //
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 173.1 jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 19, 192.1 idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā /
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 19, 202.1 idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ /
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
BKŚS, 20, 18.2 asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
BKŚS, 20, 43.1 asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca /
BKŚS, 20, 43.2 ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti //
BKŚS, 20, 45.2 duṣṭasya caṭakasyāsya mastakaś chidyatām iti //
BKŚS, 20, 46.1 mayā tarkayatā cedaṃ viruddham iti niścitam /
BKŚS, 20, 46.2 ājñātam anayor nyāyye saṃmānanavimānane //
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.1 tenānena mayūrasya mastakaś chedito ruṣā /
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
BKŚS, 20, 71.2 śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ //
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 75.1 aye nūnam ayaṃ kāmī kāmayitvānyakāminīm /
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
BKŚS, 20, 84.1 kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham /
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 20, 85.1 iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā /
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 20, 91.1 niścaurā cedṛśī campā yan merugurur apy ayam /
BKŚS, 20, 101.2 yena kākamukhasyāsya mukham etena tulyate //
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 106.2 prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam //
BKŚS, 20, 122.2 tatas tām avadaṃ devi jano 'yaṃ paravān iti //
BKŚS, 20, 124.1 dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ /
BKŚS, 20, 125.1 vyālakāṅgārakau cāsya bhrātārau paricārakau /
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
BKŚS, 20, 135.1 idam īdṛśam ākāśam anāvaraṇam īkṣyate /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 145.1 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu /
BKŚS, 20, 155.1 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate /
BKŚS, 20, 163.2 phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ //
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
BKŚS, 20, 205.2 śarīraśaradākārataskarām idam abravam //
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 214.2 sutarāṃ tena tenāsya daurbhāgyam upacīyate //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 256.1 ayaṃ tu dayitān dārān munimānasahāriṇaḥ /
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 20, 305.1 sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā /
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 333.1 yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām /
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 20, 368.1 yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ /
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 20, 406.2 kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam //
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 20, 427.1 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham /
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
BKŚS, 21, 20.2 śukavāśitaniḥsāram idaṃ me mṛṣyatām iti //
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 21, 60.1 anena ca prakāreṇa paṭuśraddhānamedhasā /
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 21, 81.2 ayaṃ parijanas tatra tatratatrākulākulaḥ //
BKŚS, 21, 82.1 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi /
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 21, 112.1 durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 21, 137.1 āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ /
BKŚS, 21, 155.2 kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 10.2 tasyāś ca divasir ebhir jātam anyatarad dvayoḥ //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 25.2 vikṛtākṛtinānena sa pretena nirākṛtaḥ //
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 51.1 anenāpi prapañcena catuṣpañcasamā yayuḥ /
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 58.1 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām /
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 77.1 abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ /
BKŚS, 22, 77.2 ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti //
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 97.2 tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā //
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 22, 107.2 jitapradyumnarūpo 'yaṃ patir utsādito yayā //
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 22, 125.1 tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt /
BKŚS, 22, 132.1 svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 154.1 asminn acintayat kaṣṭe vṛttānte kundamālikā /
BKŚS, 22, 173.1 yāvac cedam asāv āha tāvad uccaistarāṃ pure /
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 22, 179.1 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam /
BKŚS, 22, 182.1 avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām /
BKŚS, 22, 185.1 kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 194.2 lokāyatam idaṃ manye nirmaryādajanapriyam //
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 198.1 tan māheśvara pṛcchāmi kim artham idam īdṛśam /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
BKŚS, 22, 216.1 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā /
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
BKŚS, 22, 279.2 iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti //
BKŚS, 22, 280.1 idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 22, 298.1 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ /
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 23, 13.1 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate /
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
BKŚS, 23, 23.2 vidyāsthānam idaṃ śrutvā avantideśāt samāgatau //
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 53.1 tatas tatroditaṃ kaiścid ayam akṣaviśāradau /
BKŚS, 23, 54.2 ayaṃ jayati jetārāv api puṣkarasaubalau //
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
BKŚS, 23, 66.1 māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ /
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 77.1 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ /
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
BKŚS, 23, 85.1 ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān /
BKŚS, 23, 90.2 satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti //
BKŚS, 23, 92.1 athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 24, 23.1 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan /
BKŚS, 24, 24.1 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā /
BKŚS, 24, 30.1 yadīyam etadīyena rūpeṇāpy upacaryate /
BKŚS, 24, 32.2 anāyāte sadaḥ sarvam idam apriyadarśanam //
BKŚS, 24, 33.2 ayam āyāta ity ākhyan nāgarāḥ priyadarśanam //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 47.1 kiṃtu nāradaśiṣyo 'yaṃ suto vā tumbaror iti /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 51.1 iti śrutvedam ukto 'ham anena kṛtamanyunā /
BKŚS, 24, 53.1 athāyam avadat tatra devīprāptiḥ phalaṃ yadi /
BKŚS, 24, 54.2 idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 24, 67.2 ayam eva mamāpy arthaḥ saphalīkriyatām iti //
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 24, 71.1 yasya ca svayam evāyaṃ dāsyām abhyanugacchati /
BKŚS, 25, 7.1 mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ /
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 14.2 ayam ārabhatākhyātuṃ lajjāmantharitākṣaram //
BKŚS, 25, 19.1 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam /
BKŚS, 25, 50.2 pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti //
BKŚS, 25, 53.2 gaṇanīm akarod asmin vihāre mām anicchatīm //
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 25, 80.2 tadabhiprāyajijñāsur atha tām idam abravam //
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 25, 89.2 jvarasya parivāro 'yam aṅgam asyāḥ prabādhate //
BKŚS, 25, 89.2 jvarasya parivāro 'yam aṅgam asyāḥ prabādhate //
BKŚS, 25, 90.2 lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
BKŚS, 26, 5.2 bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 26, 22.1 śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā /
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 26, 33.1 āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām /
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 35.1 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 26, 42.1 kiṃ cānena pralāpena strīratnaṃ priyadarśanām /
BKŚS, 26, 44.2 pradhārya cāparair vaidyaiḥ śanakair idam abravīt //
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
BKŚS, 26, 45.1 mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ /
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 45.1 ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān /
BKŚS, 27, 48.1 athāruṇakarachāyakapolekṣaṇayānayā /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 69.1 kim asmin bhavatā kārye kṛtam ity udite mayā /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 74.2 āma subhrū sa evāyam iti tasyai nyavedayam //
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 27, 79.2 sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati //
BKŚS, 27, 84.1 prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ /
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
BKŚS, 27, 87.1 oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā /
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
BKŚS, 27, 93.1 ityādibhir mayā cihnair ayam avyabhicāritaḥ /
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 98.1 na cāsti durghaṭasyāsya ghaṭane mama kauśalam /
BKŚS, 27, 101.1 tataḥ śithilitodvego girā khecarayānayā /
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 17.2 yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ //
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 20.1 aryaputra duranteyam īdṛśībhir bhavādṛśām /
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 24.1 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ /
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
BKŚS, 28, 29.1 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau /
BKŚS, 28, 31.2 tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate //
BKŚS, 28, 32.1 asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā /
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 52.1 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ /
BKŚS, 28, 53.1 anena cāryaduhitur vakreṇāpi tathā vrajaḥ /
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
BKŚS, 28, 71.1 bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām /
BKŚS, 28, 80.1 idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 84.1 bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ /
BKŚS, 28, 85.2 mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam //
BKŚS, 28, 86.1 iti tasyās tayā citre prapañce 'smin nivedite /
BKŚS, 28, 88.2 satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā //
BKŚS, 28, 89.1 nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati /
BKŚS, 28, 89.2 atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati //
BKŚS, 28, 90.1 lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
BKŚS, 28, 91.2 mayā tu jñātakāryatvād utprekṣeyam upekṣitā //
BKŚS, 28, 94.1 pārijātasragābhābhā yad iyaṃ mekhalā tataḥ /
BKŚS, 28, 96.1 tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /