Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7593
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rājaguṇāḥ
vinītaḥ śāstrasampannaḥ kośaśauryasamanvitaḥ / (1.1) Par.?
brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // (1.2) Par.?
stambhopatāpapaiśunyacāpalakrodhavarjitaḥ / (2.1) Par.?
pragalbhaḥ saṃnatodagraḥ sambhāṣī priyadarśanaḥ // (2.2) Par.?
vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu / (3.1) Par.?
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // (3.2) Par.?
rājadharmāḥ
śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ / (4.1) Par.?
sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // (4.2) Par.?
tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ / (5.1) Par.?
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // (5.2) Par.?
vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ / (6.1) Par.?
te 'pi tatra pramodante tṛptās tu dvijapūjanāt // (6.2) Par.?
tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ / (7.1) Par.?
tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // (7.2) Par.?
surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati / (8.1) Par.?
kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // (8.2) Par.?
ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ / (9.1) Par.?
avīcivāsino ye tu vyapetācāriṇaḥ sadā // (9.2) Par.?
gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ / (10.1) Par.?
vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ // (10.2) Par.?
etair eva guṇair yuktam amātyaṃ kāryacintakam / (11.1) Par.?
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // (11.2) Par.?
mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ / (12.1) Par.?
rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // (12.2) Par.?
na tasya vacane kopam eteṣāṃ tu pravartayet / (13.1) Par.?
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // (13.2) Par.?
yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ / (14.1) Par.?
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // (14.2) Par.?
prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam / (15.1) Par.?
dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ // (15.2) Par.?
bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā / (16.1) Par.?
tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // (16.2) Par.?
bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam / (17.1) Par.?
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // (17.2) Par.?
evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ / (18.1) Par.?
tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // (18.2) Par.?
anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ / (19.1) Par.?
sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // (19.2) Par.?
arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // (20.1) Par.?
duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet / (21.1) Par.?
na prajānumato yasmād anyāyeṣu pravartate // (21.2) Par.?
akleśenārthine yas tu rājā samyaṅ nivedayet / (22.1) Par.?
tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // (22.2) Par.?
nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ / (23.1) Par.?
tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // (23.2) Par.?
rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam / (24.1) Par.?
kṛtādhyayanasampannam alubdhaṃ satyavādinam // (24.2) Par.?
vyavahāralakṣaṇādi
prayatnasādhye vicchinne dharmākhye nyāyavistare / (25.1) Par.?
sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // (25.2) Par.?
vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate / (26.1) Par.?
nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // (26.2) Par.?
na rājā tu viśitvena dhanalobhena vā punaḥ / (27.1) Par.?
svayaṃ kāryāṇi kurvīta narāṇām avivādinām // (27.2) Par.?
utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / (28.1) Par.?
dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate / (29.1) Par.?
aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // (29.2) Par.?
sādhyavādasya mūlaṃ syād vādinā yan niveditam / (30.1) Par.?
deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // (30.2) Par.?
pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca / (31.1) Par.?
kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // (31.2) Par.?
dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam / (32.1) Par.?
jayaś caivāvasāyaś ca dve phale samudāhṛte // (32.2) Par.?
śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ / (33.1) Par.?
āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // (33.2) Par.?
nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum / (34.1) Par.?
nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // (34.2) Par.?
dharmavyavahāracaritrarājaśāsanādīṇāṃ balābalavicāraḥ
doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam / (35.1) Par.?
vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // (35.2) Par.?
smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ / (36.1) Par.?
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // (36.2) Par.?
yad yad ācaryate yena dharmyaṃ vādharmyam eva vā / (37.1) Par.?
deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // (37.2) Par.?
nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca / (38.1) Par.?
yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // (38.2) Par.?
yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam / (39.1) Par.?
dharmas tu vyavahāreṇa bādhyate tatra nānyathā // (39.2) Par.?
pratilomaprasūteṣu tathā durganivāsiṣu / (40.1) Par.?
viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // (40.2) Par.?
nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ / (41.1) Par.?
vyavahāraś caritreṇa tadā tenaiva bādhyate // (41.2) Par.?
viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ / (42.1) Par.?
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // (42.2) Par.?
anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram / (43.1) Par.?
anyathābādhanaṃ yatra tatra dharmo vihanyate // (43.2) Par.?
asvargyā lokanāśāya parānīkabhayāvahā / (44.1) Par.?
āyurbījaharī rājñāṃ sati vākye svayaṃkṛtiḥ // (44.2) Par.?
tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet / (45.1) Par.?
vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet // (45.2) Par.?
yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ / (46.1) Par.?
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // (46.2) Par.?
deśapattanagoṣṭheṣu puragrāmeṣu vāsinām / (47.1) Par.?
teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha // (47.2) Par.?
deśasyānumatenaiva vyavasthā yā nirūpitā / (48.1) Par.?
likhitā tu sadā dhāryā mudritā rājamudrayā // (48.2) Par.?
śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet / (49.1) Par.?
naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // (49.2) Par.?
tasmāt tat sampravarteta nānyathaiva pravartayet / (50.1) Par.?
pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // (50.2) Par.?
apravṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam / (51.1) Par.?
nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // (51.2) Par.?
dharmādhikaraṇam
dharmaśāstravicāreṇa mūlasāravivecanam / (52.1) Par.?
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // (52.2) Par.?
prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ / (53.1) Par.?
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // (53.2) Par.?
yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ / (54.1) Par.?
abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // (54.2) Par.?
vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ / (55.1) Par.?
āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām / (55.2) Par.?
saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // (55.3) Par.?
saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ / (56.1) Par.?
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // (56.2) Par.?
saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ / (57.1) Par.?
dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // (57.2) Par.?
kulaśīlavayovṛttavittavadbhir amatsaraiḥ / (58.1) Par.?
vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // (58.2) Par.?
śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // (59.1) Par.?
kāryadarśanakālaḥ
sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ / (60.1) Par.?
kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // (60.2) Par.?
divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat / (61.1) Par.?
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // (61.2) Par.?
ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet / (62.1) Par.?
sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // (62.2) Par.?
prāḍvivākaḥ
yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam / (63.1) Par.?
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // (63.2) Par.?
dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram / (64.1) Par.?
paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // (64.2) Par.?
akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ / (65.1) Par.?
utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // (65.2) Par.?
ekaśāstram adhīyāno na vidyāt kāryaniścayam / (66.1) Par.?
tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // (66.2) Par.?
brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet / (67.1) Par.?
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // (67.2) Par.?
ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat / (68.1) Par.?
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // (68.2) Par.?
vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ / (69.1) Par.?
vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // (69.2) Par.?
anirṇīte tu yady arthe sambhāṣeta raho 'rthinā / (70.1) Par.?
prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // (70.2) Par.?
sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // (71.2) Par.?
nyāyaśāstram atikramya sabhyair yatra viniścitam / (72.1) Par.?
tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // (72.2) Par.?
yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / (73.1) Par.?
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // (73.2) Par.?
adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / (74.1) Par.?
upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // (74.2) Par.?
anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ / (75.1) Par.?
te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // (75.2) Par.?
nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / (76.1) Par.?
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet // (76.2) Par.?
sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ / (77.1) Par.?
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // (77.2) Par.?
adharmāya yadā rājā niyuñjīta vivādinām / (78.1) Par.?
vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // (78.2) Par.?
snehād ajñānato vāpi lobhād vā mohato 'pi vā / (79.1) Par.?
tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // (79.2) Par.?
kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet / (80.1) Par.?
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // (80.2) Par.?
sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā / (81.1) Par.?
kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // (81.2) Par.?
kāryanirṇetṝṇāṃ gurulāghavam
kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ / (82.1) Par.?
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // (82.2) Par.?
tapasvināṃ tu kāryāṇi traividyair eva kārayet / (83.1) Par.?
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // (83.2) Par.?
samyagvijñānasampanno nopadeśaṃ prakalpayet / (84.1) Par.?
utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // (84.2) Par.?
gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ / (85.1) Par.?
kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // (85.2) Par.?
praśnaprakāraḥ
kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / (86.1) Par.?
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // (86.2) Par.?
kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ / (87.1) Par.?
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // (87.2) Par.?
vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param / (88.1) Par.?
mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // (88.2) Par.?
pratinidhiḥ
samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi / (89.1) Par.?
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // (89.2) Par.?
adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ / (90.1) Par.?
itaro 'py abhiyuktena pratirodhikṛto mataḥ // (90.2) Par.?
arthinā saṃniyukto vā pratyarthiprahito 'pi vā / (91.1) Par.?
yo yasyārthe vivadate tayor jayaparājayau // (91.2) Par.?
dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā / (92.1) Par.?
vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // (92.2) Par.?
brahmahatyāsurāpānasteyagurvaṅganāgame / (93.1) Par.?
anyeṣu cātipāpeṣu prativādī na dīyate // (93.2) Par.?
manuṣyamāraṇe steye paradārābhimarśane / (94.1) Par.?
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // (94.2) Par.?
pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca / (95.1) Par.?
prativādī na dātavyaḥ kartā tu vivadet svayam // (95.2) Par.?
āhvānaṃ
dharmotsukān abhyudaye rogiṇo 'tha jaḍān api / (96.1) Par.?
asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // (96.2) Par.?
na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / (97.1) Par.?
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // (97.2) Par.?
tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ / (98.1) Par.?
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // (98.2) Par.?
saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ / (99.1) Par.?
vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt // (99.2) Par.?
āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / (100.1) Par.?
tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // (100.2) Par.?
hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ / (101.1) Par.?
gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // (101.2) Par.?
kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / (102.1) Par.?
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // (102.2) Par.?
āsedhaḥ
utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / (103.1) Par.?
yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // (103.2) Par.?
āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute / (104.1) Par.?
tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // (104.2) Par.?
āsedhayogya āsiddha utkrāman daṇḍam arhati // (105.1) Par.?
anāsedhyāḥ
yas tv indriyanirodhena vyāhārocchvasanādibhiḥ / (106.1) Par.?
āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // (106.2) Par.?
vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ / (107.1) Par.?
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // (107.2) Par.?
vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca / (108.1) Par.?
anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // (108.2) Par.?
na karṣako bījakāle senākāle tu sainikaḥ / (109.1) Par.?
pratijñāya prayātaś ca kṛtakālaś ca nāntarā // (109.2) Par.?
udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā / (110.1) Par.?
ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet / (110.2) Par.?
āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // (110.3) Par.?
abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā / (111.1) Par.?
na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // (111.2) Par.?
ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā / (112.1) Par.?
dūtāya sādhite kārye tena bhaktaṃ pradāpayet // (112.2) Par.?
deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam / (113.1) Par.?
ākārakasya sarvatra iti tattvavido viduḥ // (113.2) Par.?
pratibhūtvenāgrāhyāḥ
na svāmī na ca vai śatruḥ svāminādhikṛtas tathā / (114.1) Par.?
niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // (114.2) Par.?
naiva rikthī na riktaś ca na caivātyantavāsinaḥ / (115.1) Par.?
rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // (115.2) Par.?
nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam / (116.1) Par.?
jīvan vāpi pitā yasya tathaivecchāpravartakaḥ / (116.2) Par.?
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // (116.3) Par.?
atha cet pratibhūr nāsti vādayogyasya vādinaḥ / (117.1) Par.?
sa rakṣito dinasyānte dadyād dūtāya vetanam // (117.2) Par.?
dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ / (118.1) Par.?
śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // (118.2) Par.?
atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam / (119.1) Par.?
nityakarmāparodhas tu kāryaḥ sarvavarṇinām // (119.2) Par.?
grahītagrahaṇo nyāye na pravartyo mahībhṛtā / (120.1) Par.?
tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat // (120.2) Par.?
abhiyoktrādīnām uktikramaḥ
tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram / (121.1) Par.?
tayor ante sadasyāstu prāḍvivākas tataḥ param // (121.2) Par.?
yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet / (122.1) Par.?
pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // (122.2) Par.?
yasya vārthagatā pīḍā śārīrī vādhikā bhavet / (123.1) Par.?
tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // (123.2) Par.?
pratijñāsvarūpam
niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā / (124.1) Par.?
velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // (124.2) Par.?
sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ / (125.1) Par.?
rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // (125.2) Par.?
kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau / (126.1) Par.?
kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // (126.2) Par.?
deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca / (127.1) Par.?
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // (127.2) Par.?
pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam / (128.1) Par.?
sthāvareṣu vivādeṣu daśaitāni niveśayet // (128.2) Par.?
rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet / (129.1) Par.?
tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // (129.2) Par.?
adhikān śodhayed arthān nyūnāṃś ca pratipūrayet / (130.1) Par.?
bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // (130.2) Par.?
pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet / (131.1) Par.?
pāṇḍulekhena phalake tataḥ patre viśodhitam // (131.2) Par.?
anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ / (132.1) Par.?
cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // (132.2) Par.?
sollekhanaṃ vā labhate tryahaṃ saptāham eva vā / (133.1) Par.?
matir utpadyate yāvad vivāde vaktum icchataḥ // (133.2) Par.?
yasmāt kāryasamārambhāc cirāt tena viniścayaḥ / (134.1) Par.?
tasmāt na labhate kālam abhiyuktas tu kālabhāk // (134.2) Par.?
matir notsahate yatra vivāde kāryam icchatoḥ / (135.1) Par.?
dātavyas tatra kālaḥ syād arthipratyarthinor api // (135.2) Par.?
pratijñādoṣāḥ : pūrvapakṣadoṣāḥ
yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ / (136.1) Par.?
anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati // (136.2) Par.?
bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam / (137.1) Par.?
kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // (137.2) Par.?
deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / (138.1) Par.?
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // (138.2) Par.?
nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam / (139.1) Par.?
na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // (139.2) Par.?
aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam / (140.1) Par.?
asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // (140.2) Par.?
pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam / (141.1) Par.?
niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // (141.2) Par.?
svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ / (142.1) Par.?
virodhikāraṇair mukto virodhipratiṣedhakaḥ // (142.2) Par.?
yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / (143.1) Par.?
dadyāt tatpakṣasambaddhaṃ prativādī tadottaram // (143.2) Par.?
śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ / (144.1) Par.?
dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // (144.2) Par.?
uttaraṃ sadyo dātavyaṃ kālāntareṇa vā dātavyam
śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi / (145.1) Par.?
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // (145.2) Par.?
sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt / (146.1) Par.?
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // (146.2) Par.?
kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam / (147.1) Par.?
alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // (147.2) Par.?
dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā / (148.1) Par.?
kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // (148.2) Par.?
vyapaiti gauravaṃ yatra vināśas tyāga eva vā / (149.1) Par.?
kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // (149.2) Par.?
dhenāv anaḍuhi kṣetre strīṣu prajanane tathā / (150.1) Par.?
nyāse yācitake datte tathaiva krayavikraye // (150.2) Par.?
kanyāyā dūṣaṇe steye kalahe sāhase nidhau / (151.1) Par.?
upadhau kauṭasākṣye ca sadya eva vivādayet // (151.2) Par.?
sāhasasteyapāruṣyago'bhiśāpe tathātyaye / (152.1) Par.?
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // (152.2) Par.?
sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet / (153.1) Par.?
kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // (153.2) Par.?
sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet / (154.1) Par.?
ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // (154.2) Par.?
viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ / (155.1) Par.?
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // (155.2) Par.?
kālaṃ saṃvatsarād arvāk svayam eva yathepsitam / (156.1) Par.?
saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite // (156.2) Par.?
digantaraprapanne vā ajñātārthe ca vastuni / (157.1) Par.?
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // (157.2) Par.?
tatra kālo bhavet puṃsām ā svadeśasamāgamāt / (158.1) Par.?
datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // (158.2) Par.?
pūrvapakṣaśrutārthas tu pratyarthī tadanantaram / (159.1) Par.?
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // (159.2) Par.?
ācāradravyadāneṣṭakṛtyopasthānanirṇaye / (160.1) Par.?
nopasthito yadā kaścic chalaṃ tatra na kārayet // (160.2) Par.?
daivarājakṛto doṣas tasmin kāle yadā bhavet / (161.1) Par.?
abādhatyāgamātreṇa na bhavet sa parājitaḥ // (161.2) Par.?
daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet / (162.1) Par.?
jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // (162.2) Par.?
abhiyukto 'bhiyoktāram abhiyuñjīta karhicit / (163.1) Par.?
anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt // (163.2) Par.?
yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ / (164.1) Par.?
taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // (164.2) Par.?
caturvidham uttaram
satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā / (165.1) Par.?
pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // (165.2) Par.?
śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati / (166.1) Par.?
arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // (166.2) Par.?
abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / (167.1) Par.?
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // (167.2) Par.?
sādhyasya satyavacanaṃ pratipattir udāhṛtā // (168.1) Par.?
mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ / (169.1) Par.?
ajātaś cāsmi tatkāla iti mithyā caturvidham // (169.2) Par.?
yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā / (170.1) Par.?
prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // (170.2) Par.?
ācāreṇāvasanno 'pi punar lekhayate yadi / (171.1) Par.?
so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // (171.2) Par.?
vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā / (172.1) Par.?
jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // (172.2) Par.?
uttarābhāsā uttaradoṣā vā
aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca / (173.1) Par.?
saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // (173.2) Par.?
avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam / (174.1) Par.?
vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // (174.2) Par.?
yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam / (175.1) Par.?
vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // (175.2) Par.?
cihnākārasahasraṃ tu samayaṃ cāvijānatā / (176.1) Par.?
bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // (176.2) Par.?
pratidattaṃ mayā bālye pratidattaṃ mayā na hi / (177.1) Par.?
yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // (177.2) Par.?
jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum / (178.1) Par.?
purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // (178.2) Par.?
gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā / (179.1) Par.?
purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // (179.2) Par.?
deyaṃ mayeti vaktavye mayādeyam itīdṛśam / (180.1) Par.?
saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // (180.2) Par.?
balābalena caitena sāhasaṃ sthāpitaṃ purā / (181.1) Par.?
anuktam etan manyante tad anyārtham itīritam // (181.2) Par.?
asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite / (182.1) Par.?
pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // (182.2) Par.?
pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet / (183.1) Par.?
mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // (183.2) Par.?
tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati / (184.1) Par.?
nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // (184.2) Par.?
kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti / (185.1) Par.?
etad akulam ity uktam uttaraṃ tadvido viduḥ // (185.2) Par.?
kākasya dantā no santi santītyādi yad uttaram / (186.1) Par.?
asāram iti tattvena samyaṅ nottaram iṣyate // (186.2) Par.?
prastutād alpam avyaktaṃ nyūnādhikam asaṃgatam / (187.1) Par.?
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // (187.2) Par.?
saṃdigdham anyatprakṛtād atyalpam atibhūri ca / (188.1) Par.?
pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // (188.2) Par.?
pakṣaikadeśe yat satyam ekadeśe ca kāraṇam / (189.1) Par.?
mithyā caivaikadeśe ca saṅkarāt tad anuttaram // (189.2) Par.?
na caikasmin vivāde tu kriyā syād vādinor dvayoḥ / (190.1) Par.?
na cārthasiddhir ubhayor na caikatra kriyādvayam // (190.2) Par.?
vādahānikarāṇi
prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi / (191.1) Par.?
prativākyagataṃ brūyāt sādhyate taddhi netarat // (191.2) Par.?
yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet / (192.1) Par.?
sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // (192.2) Par.?
mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā / (193.1) Par.?
uttarāntargataṃ cāpi tadgrāhyam ubhayor api // (193.2) Par.?
upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ / (194.1) Par.?
atikrānte saptarātre jito 'sau dātum arhati // (194.2) Par.?
śrāvayitvā yathākāryaṃ tyajed anyad vaded asau / (195.1) Par.?