Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 2, 14.1 indremam ity aindram āghāram //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 13.2 manasaspata ity āsām uttamā //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 1, 4, 23.4 aṅgaṃ ca yajñe bhavaty ṛte caibhyo 'pasidhyati /
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
VaitS, 2, 3, 8.1 samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati idam ahaṃ yajamānaṃ svargaṃ lokam unnayāmīti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
VaitS, 2, 5, 15.1 vimitān niṣkrāmanto japanti ayā viṣṭheti //
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 2, 6, 13.1 ūrdhvā asyetīṣṭakāpaśau //
VaitS, 3, 3, 8.1 ayaṃ sahasram ity anumantrayate //
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 5, 10.1 dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti /
VaitS, 3, 6, 16.5 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase /
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 14.3 ayaṃ te yonir ity ātman //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 5, 1, 25.1 ayaṃ te yonir iti gārhapatyeṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 6, 2, 19.1 idaṃ janā upa śruteti kuntāpam ardharcaśaḥ /
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
VaitS, 6, 2, 31.1 yad asyā aṃhubhedyā ity āhanasyā vṛṣākapivat //
VaitS, 6, 2, 32.2 ninardasya kim ayam idam āho3 o o3thāmo daiveti //
VaitS, 6, 2, 32.2 ninardasya kim ayam idam āho3 o o3thāmo daiveti //
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā vā //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 28.1 āyaṃ gaur iti cānumantrayate //
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
VaitS, 6, 4, 9.5 papuḥ sarasvatyā nadyās tāḥ prācyaḥ saṃjigāhira idaṃ madhu /
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
VaitS, 6, 4, 10.1 idaṃ madhv idaṃ madhv iti //
VaitS, 6, 4, 10.1 idaṃ madhv idaṃ madhv iti //
VaitS, 6, 4, 19.1 trikadrukeṣu mahiṣaḥ pro ṣv asmai puroratham iti stotriyānurūpau //
VaitS, 6, 4, 20.1 tīvrasyābhivayaso asya pāhīti caturviṃśatim āvapate //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 4.2 iyaṃ vedir iti yajamānaḥ //
VaitS, 7, 2, 25.1 syonāsmai bhaveti dvābhyāṃ nipātyamānam //
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //