Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 4, 3.2  oṣadhaya ityanuvākena /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 4, 16.4 yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 9.1  akṛtan yā atanvan yā avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan atanvan yā avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan yā atanvan avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan yā atanvan yā avāyan avāharan /
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
VārGS, 5, 30.4  medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
VārGS, 5, 30.4 yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
VārGS, 5, 30.5  medhā daivī mānuṣī sā mām āviśatām iha /
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 6, 4.2 bahūnāṃ yena saṃyuktaḥ //
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
VārGS, 11, 7.2 idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati /
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau vāte yā bṛhatyuta /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte bṛhatyuta /
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 13, 4.3 prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ /
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair oṣadhayaḥ /
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo strīṇām uttamaṃ manaḥ /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
VārGS, 15, 5.2 ye vṛkṣeṣu śaṣpiñjarā iti ca //
VārGS, 15, 6.2 ye pathāṃ pathirakṣaya iti ca //
VārGS, 15, 7.2 ye bhūtānām adhipataya iti ca //
VārGS, 15, 8.2 ye anneṣu vividhyantīti ca //
VārGS, 15, 9.0 ye tīrthānīti tīrthe //
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
VārGS, 17, 17.1 ye brāhmaṇāḥ prācyāṃ diśyarhantu /
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
VārGS, 17, 17.7 ye brāhmaṇā iti sarvatrānuṣajet //
VārGS, 17, 19.0 baliharaṇasyānte yāmāśiṣam icchet tām āśāsīta //