Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 44.1 āsedhakāla āsiddha āsedham yo vyatikramet /
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 1, 1, 50.2 yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet //
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 1, 56.1 tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ /
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 1, 1, 60.1 puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 21.1 vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam /
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā mumūrṣuṇā /
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 1, 18.1  tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 19.1 adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam /
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī syād uttamā ca punarbhuvām /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 1, 26.1 putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ /
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 1, 43.2 vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 65.2 dhanasvīkaraṇe yena dhanī dhanam upāśnute //
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 82.2 anyatra śrāvitaṃ yat syāt svayam āsannamṛtyunā //
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 88.2 pratimāsaṃ sravati vṛddhiḥ sā kālikā smṛtā //
NāSmṛ, 2, 1, 89.1 vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛtā /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 107.1 yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
NāSmṛ, 2, 1, 116.1 deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam /
NāSmṛ, 2, 1, 117.1 mattābhiyuktastrībālabalātkārakṛtaṃ ca yat /
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 140.1 śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 144.1 yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini /
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 1, 153.1 yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ /
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 1, 170.1 asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 179.1 śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute /
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 1, 184.2 amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 185.2 yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset //
NāSmṛ, 2, 1, 188.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
NāSmṛ, 2, 2, 2.1 anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat /
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 2, 5.1 yaś cārthaṃ sādhayet tena nikṣeptur ananujñayā /
NāSmṛ, 2, 2, 6.1 grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ /
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
NāSmṛ, 2, 3, 5.2 asaṃdiṣṭaś ca yat kuryāt sarvaiḥ saṃbhūyakāribhiḥ //
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 3, 9.1 ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam /
NāSmṛ, 2, 3, 10.2 yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam //
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 4, 4.1 anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat /
NāSmṛ, 2, 4, 5.2 adeyāny āhur ācāryā yac cānyasmai pratiśrutam //
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 4, 9.2 kartā mamāyaṃ karmeti pratilābhecchayā ca yat //
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 17.1 śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet /
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 22.1 artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari /
NāSmṛ, 2, 5, 24.2 anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ //
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 5, 29.2 saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā //
NāSmṛ, 2, 5, 35.1 vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ /
NāSmṛ, 2, 5, 36.1 caurāpahṛtavikrītā ye ca dāsīkṛtā balāt /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 5, 39.2 yat te samadhigacchanti yasya te tasya tad dhanam //
NāSmṛ, 2, 5, 39.2 yat te samadhigacchanti yasya te tasya tad dhanam //
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
NāSmṛ, 2, 6, 2.2 ādau madhye 'vasāne vā karmaṇo yad viniścitam //
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 6, 21.1 ayonau kramate yas tu bahubhir vāpi vāsayet /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 7.1 paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam /
NāSmṛ, 2, 9, 12.1 tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 10, 4.2 bādhakaṃ ca yad arthānāṃ tat tebhyo vinivartayet //
NāSmṛ, 2, 10, 6.1 pṛthag gaṇāṃś ca ye bhindyus te vineyā viśeṣataḥ /
NāSmṛ, 2, 10, 7.1 doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam /
NāSmṛ, 2, 11, 2.2 nagaragrāmagaṇino ye ca vṛddhatamā narāḥ //
NāSmṛ, 2, 11, 3.1 grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ /
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 11, 19.2 iṣavas tasya naśyanti yo viddham anuvidhyati //
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 31.1  naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 11, 34.1 gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati /
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 11, 35.1 grāmopānte ca yat kṣetraṃ vivītānte mahāpathe /
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 12, 15.1 īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 18.1 anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti /
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 12, 34.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
NāSmṛ, 2, 12, 35.1 pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ /
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
NāSmṛ, 2, 12, 46.1 kanyaivākṣatayonir pāṇigrahaṇadūṣitā /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair pradīyate /
NāSmṛ, 2, 12, 50.1 mṛte bhartari prāptān devarān apy apāsya tu /
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir pradīyate /
NāSmṛ, 2, 12, 54.1 apatyam utpādayitus tāsāṃ śulkato hṛtā /
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 12, 56.1 oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati /
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
NāSmṛ, 2, 12, 57.2 tasya te yasya tā gāvo moghaṃ syanditam ārṣabham //
NāSmṛ, 2, 12, 58.1 kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate /
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā /
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca //
NāSmṛ, 2, 12, 77.1 svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca /
NāSmṛ, 2, 12, 83.1 aniyuktā tu nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā nirgatā nānyam āśritā /
NāSmṛ, 2, 12, 103.1 ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 103.2 prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ //
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 10.1 kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 16.1 kānīnaś ca sahoḍhaś ca gūḍhāyāṃ yaś ca jāyate /
NāSmṛ, 2, 13, 17.1 ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ /
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 20.1 pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ /
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 35.1 kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ /
NāSmṛ, 2, 13, 40.1 yeṣām etāḥ kriyā loke pravartante svarikthinām /
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 14, 5.2 prāṇoparodhi yac cānyad uktam uttamasāhasam //
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
NāSmṛ, 2, 14, 18.1 bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām /
NāSmṛ, 2, 14, 18.2 śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 19.2 śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
NāSmṛ, 2, 17, 3.1 dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ /
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 8.1 śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 18, 49.1 aśucir vacanād yasya śucir bhavati puruṣaḥ /
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 19, 11.1 ye tatra nopasarpanti sṛtāḥ praṇihitā api /
NāSmṛ, 2, 19, 12.1 yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca /
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
NāSmṛ, 2, 19, 23.1 gocare yasya muṣyeta tena caurāḥ prayatnataḥ /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 19, 67.1 pāñcanadyāḥ pradeśe tu saṃjñā vyāvahārikī /
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
NāSmṛ, 2, 20, 37.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ /
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /