Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 19.2 vasudhā cintayāmāsa kā dhṛtir me bhaviṣyati //
ViSmṛ, 1, 20.1 pṛcchāmi kaśyapaṃ gatvā sa me vakṣyaty asaṃśayam /
ViSmṛ, 1, 30.2 uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā //
ViSmṛ, 1, 32.1 kṣīrode vasatis tasya mayā jñātā śubhānane /
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati /
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
ViSmṛ, 1, 61.2 brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
ViSmṛ, 5, 193.1 uddeśatas te kathito dhare daṇḍavidhir mayā /
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 19, 24.2 vākyais tu yair bhūmi tavābhidhāsye vākyānyahaṃ tāni mano'bhirāme //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya śevadhiṣ ṭe 'ham asti /
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 32, 14.2 vidhivad vandanaṃ kuryād asāvaham iti bruvan //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 48, 20.2 alakṣmīṃ kālakarṇīṃ ca nāśayadhvaṃ yavā mama //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
ViSmṛ, 48, 22.2 caurasyānnaṃ navaśrāddhaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 48, 23.3 brāhmaṇānāṃ parīvādaṃ punīdhvaṃ ca yavā mama //
ViSmṛ, 51, 78.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham /
ViSmṛ, 51, 78.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham /
ViSmṛ, 65, 5.1 śaṃ na āpo dhanvanyā ityācamanīyam //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 21.1 vīrānnaḥ pitaro dhatta ityannam //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 28.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 73, 28.2 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //
ViSmṛ, 73, 30.1 annaṃ ca no bahu bhaved atithīṃśca labhemahi /
ViSmṛ, 73, 30.2 yācitāraśca naḥ santu mā ca yāciṣma kaṃcana //
ViSmṛ, 78, 52.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 83, 21.2 vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 85, 70.1 api jāyeta so 'smākaṃ kule kaścin narottamaḥ /
ViSmṛ, 85, 70.2 gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 86, 15.2 vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ //
ViSmṛ, 86, 15.2 vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ //
ViSmṛ, 96, 98.1 kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini /
ViSmṛ, 97, 21.2 madbhakta etadvijñāya madbhāvāyopapadyate //
ViSmṛ, 97, 21.2 madbhakta etadvijñāya madbhāvāyopapadyate //
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //
ViSmṛ, 99, 8.2 saṃsmāraṇe cāpyatha yatra cāhaṃ sthitā sadā tacchṛṇu lokadhātri //
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
ViSmṛ, 99, 13.2 bhṛṅgārapātreṣu manohareṣu mṛdi sthitāhaṃ ca navoddhṛtāyām //
ViSmṛ, 99, 22.2 dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca //
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /