Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 1, 3, 10.0 yan me skannam ity etayarcā //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 1, 4, 1.1 mā na āpo medhāṃ mā brahma pramathiṣṭana /
AVPr, 1, 4, 1.2 śuṣyadā yūyaṃ syandadhvam upahūto 'haṃ sumedhā varcasvī //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 3.1 namas te pathyā revati svasti parāyaṇaḥ /
AVPr, 1, 4, 3.2 svasti punarāyaṇaḥ //
AVPr, 1, 4, 4.0 mā na āpo medhām //
AVPr, 1, 4, 5.0 punar maitv indriyam iti ca //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ loko 'nusaṃtanutām iti //
AVPr, 1, 5, 14.2 tato draviṇam āṣṭa //
AVPr, 1, 5, 15.6 tato draviṇam āṣṭa //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 13.0 tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
AVPr, 2, 5, 14.1  bradhnaḥ śarmabhiḥ ṣṭuhi /
AVPr, 2, 5, 14.3 pari naḥ pātu viśvataḥ //
AVPr, 2, 5, 16.0 idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ //
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 6, 4.0 tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ vaiśvarūpam ālabheta //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 34.0 havyavāhanāś caite me bhavanti tat kavyavāhanā iti //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 38.0 mā no mahāntaṃ //
AVPr, 4, 1, 39.0 tvaṃ no agne //
AVPr, 4, 1, 41.0 sa tvaṃ no 'gne //
AVPr, 4, 1, 43.0 ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 5, 1, 12.2 upemāṃ suṣṭutiṃ mama /
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 1, 10.1 ūrg asy ūrjaṃ mayi dhehi /
AVPr, 6, 1, 18.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
AVPr, 6, 1, 18.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
AVPr, 6, 1, 18.2 svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu //
AVPr, 6, 1, 18.2 svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu //
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
AVPr, 6, 1, 20.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ /
AVPr, 6, 1, 22.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 25.0 mamāgne varca iti //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 1, 29.2 yan me manasaś chidraṃ /
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 2, 8.3 mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata //
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 2, 12.0 pravṛttāś cet syuḥ saṃ siñcantviti saṃsiñcet //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 5, 7.1 dyauś ca ma indraś ca me /
AVPr, 6, 5, 7.1 dyauś ca ma indraś ca me /
AVPr, 6, 5, 7.3 mā pra gāma patho vayam iti //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
AVPr, 6, 5, 12.0 pānnejanyāś ced upadasyet saṃ siñcantviti saṃsiñcet //
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
AVPr, 6, 9, 14.5 mā naḥ piparid aśvineti //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /