Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Kathāsaritsāgara
Sarvāṅgasundarā
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 5.2 nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ //
Jaiminīyabrāhmaṇa
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
Kauśikasūtra
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
Kāṭhakasaṃhitā
KS, 8, 10, 52.0 āvām evāgra ājyabhāgau yajān iti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 14.3 saṃ mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nāv iti //
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
Taittirīyopaniṣad
TU, 2, 1, 1.1 āūṃ saha nāvavatu /
TU, 2, 1, 1.2 saha nau bhunaktu /
TU, 3, 1, 1.1 āūṃ saha nāvavatu /
TU, 3, 1, 1.2 saha nau bhunaktu /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
Ṛgveda
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 10, 10, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /
ṚV, 10, 85, 47.2 sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau //
Buddhacarita
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
Mahābhārata
MBh, 1, 110, 28.1 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate /
MBh, 1, 116, 22.32 hā rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 167, 21.2 rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati //
MBh, 3, 96, 9.2 vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate /
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 194, 23.3 satye dharme ca niratau viddhyāvāṃ puruṣottama //
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 137, 16.2 āvayor gatam āyuśca kṛtakṛtyau ca viddhi nau //
MBh, 7, 76, 16.2 cakṣurviṣayasamprāpto na nau mokṣyati saindhavaḥ //
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 49, 115.1 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt /
MBh, 10, 5, 30.2 samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi //
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
Rāmāyaṇa
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 22.1 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata /
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ār, 3, 3.1 kṣatriyau vṛttasampannau viddhi nau vanagocarau /
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 23, 109.2 īdṛśākāravijñānāv āvām eva ca viddhi tau //
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
Daśakumāracarita
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
Harivaṃśa
HV, 5, 35.2 āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ //
Liṅgapurāṇa
LiPur, 2, 5, 70.1 tāmaicchat so'pi bhagavannāvāmāha janādhipaḥ /
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 123.1 vimohyāvāṃ svayaṃ buddhyā pratārya surasattama /
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
Matsyapurāṇa
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
Tantrākhyāyikā
TAkhy, 1, 395.1 avaśyaṃ nayāvāvāṃ bhavantam //
Kathāsaritsāgara
KSS, 5, 3, 41.1 tasyāścāvām ihodyāne jānīhyudyānapālike /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 23.0 vasumuniviratiś cenmālinī nau mayau yaḥ //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 31.0 tejasā uddhakṣyatīti //