Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 121, 7.2 yaddha prabhāsi kṛtvyāṁ anu dyūn anarviśe paśviṣe turāya //
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 8, 5, 26.1 yathota kṛtvye dhane 'ṃśuṃ goṣv agastyam /
ṚV, 8, 8, 21.1 yābhir narā trasadasyum āvataṃ kṛtvye dhane /
ṚV, 8, 25, 23.2 uto nu kṛtvyānāṃ nṛvāhasā //
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 77, 5.1 cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 9, 101, 2.2 indur aśvo na kṛtvyaḥ //
ṚV, 10, 49, 7.2 yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṃ kṛtvyaṃ hathaiḥ //
ṚV, 10, 144, 2.2 ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam //