Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 59, 35.2 khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ //
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 71, 20.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 77, 15.1 abravīd uśanā kāvyo devayānīṃ yadāvaham /
MBh, 1, 78, 25.2 acirād iva samprāptā kāvyasyośanaso 'ntikam //
MBh, 1, 78, 36.2 kruddhenośanasā śapto yayātir nāhuṣastadā /
MBh, 1, 79, 2.2 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 24.3 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 1, 90, 7.10 uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 3, 149, 29.2 bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 4, 3, 5.2 bṛhaspatisamo buddhyā naye cośanasā samaḥ /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 5, 48, 2.1 bṛhaspatiścośanā ca brahmāṇaṃ paryupasthitau /
MBh, 5, 153, 11.1 bhavān uśanasā tulyo hitaiṣī ca sadā mama /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, BhaGī 10, 37.2 munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 9, 57, 12.1 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ /
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 56, 28.1 ślokau cośanasā gītau purā tāta maharṣiṇā /
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 140, 22.1 daiteyān uśanāḥ prāha saṃśayacchedane purā /
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 270, 23.3 taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata /
MBh, 12, 271, 1.1 uśanovāca /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 12, 278, 16.2 uśanā yogasiddhātmā śūlāgre pratyadṛśyata //
MBh, 12, 278, 20.1 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ /
MBh, 12, 278, 21.2 kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ /
MBh, 12, 278, 27.2 uśanā tu samudvigno nililye jaṭhare tataḥ //
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 278, 37.2 uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ //
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 13, 27, 5.2 uśanā bṛhaspatir vyāsaścyavanaḥ kāśyapo dhruvaḥ //
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 85, 41.1 kaviḥ kāvyaśca viṣṇuśca buddhimān uśanāstathā /
MBh, 13, 106, 38.2 jājvalyamānam uśanastejaseha tat sādhayāmāsa mahaṃ vareṇyam //
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //