Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 5, 25, 10.2 uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti //
Jaiminīyabrāhmaṇa
JB, 1, 136, 6.0 tasminn uṣṇikkakubhāv upādadhuḥ //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 158, 7.0 athoṣṇikkakubhau //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 158, 11.0 sa uṣṇikkakubhos tiṣṭhan sabhapauṣkale bāhū kṛtvā prāharat //
JB, 1, 242, 10.0 atha ṣaṭ chandāṃsi tṛtīyasavanaṃ gāyatry uṣṇikkakubhāv anuṣṭub jagatī bṛhatī //
JB, 1, 254, 32.0 athoṣṇikkakubhau //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 289, 9.0 atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 337, 1.0 athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye //
JB, 1, 337, 3.0 puruṣacchandasaṃ hy uṣṇikkakubhau //
Jaiminīyaśrautasūtra
JaimŚS, 19, 9.0 anavānam uṣṇikkakubhau gāyaty ā pratihārāt //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 1.0 uṣṇikkakubhāv ete bhavataḥ //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 5.0 prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 10.1 prāṇo gāyatrī śrotre uṣṇikkakubhau vāg anuṣṭup cakṣur jagatī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 59.0 ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 10.0 uṣṇigbṛhatyau vā parihāpya //