Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 7, 31, 1.1 indrotibhir bahulābhir no adya yāvacchreṣṭhābhir maghavañchūra jinva /
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.5 divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 5.2 aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 91, 16.0 soma citrābhir ūtibhir iti //
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
Kauśikasūtra
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 6, 7.2 ugra ugrābhir ūtibhiḥ //
MS, 2, 13, 9, 9.2 śataṃ bhavāsy ūtibhiḥ //
Taittirīyāraṇyaka
TĀ, 5, 8, 2.1 aśvinā gharmaṃ pātaṃ hārdivānam ahardivābhir ūtibhir ity āha /
Vārāhagṛhyasūtra
VārGS, 5, 22.2 jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Ṛgveda
ṚV, 1, 7, 4.2 ugra ugrābhir ūtibhiḥ //
ṚV, 1, 23, 6.1 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ /
ṚV, 1, 30, 8.1 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ /
ṚV, 1, 39, 8.2 vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ //
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 46, 15.2 avidriyābhir ūtibhiḥ //
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 79, 7.1 avā no agna ūtibhir gāyatrasya prabharmaṇi /
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 16.2 yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.2 omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 2, 8, 6.1 agner indrasya somasya devānām ūtibhir vayam /
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 36, 1.1 imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ /
ṚV, 3, 53, 21.1 indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañchūra jinva /
ṚV, 4, 16, 9.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta //
ṚV, 4, 31, 3.2 śatam bhavāsy ūtibhiḥ //
ṚV, 4, 31, 12.2 asmān viśvābhir ūtibhiḥ //
ṚV, 4, 31, 13.2 navābhir indrotibhiḥ //
ṚV, 4, 32, 1.2 mahān mahībhir ūtibhiḥ //
ṚV, 4, 32, 5.1 sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ /
ṚV, 4, 41, 10.2 tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 10, 3.2 citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti //
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 44, 3.1 yena vṛddho na śavasā turo na svābhir ūtibhiḥ /
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 8, 5, 24.1 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ /
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 18.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 12, 5.2 indra viśvābhir ūtibhir vavakṣitha //
ṚV, 8, 13, 17.1 tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ /
ṚV, 8, 13, 24.1 tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ /
ṚV, 8, 13, 25.1 vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ /
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 22, 16.1 manojavasā vṛṣaṇā madacyutā makṣuṃgamābhir ūtibhiḥ /
ṚV, 8, 24, 11.2 maghavañchagdhi tava tan na ūtibhiḥ //
ṚV, 8, 32, 12.2 indro viśvābhir ūtibhiḥ //
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 53, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 70, 6.2 asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //
ṚV, 8, 87, 3.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 95, 8.1 indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 102, 15.1 padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 52, 5.1 śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām /
ṚV, 9, 62, 25.1 pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ /
ṚV, 10, 49, 3.1 aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ /
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedakhilāni
ṚVKh, 1, 8, 3.2 adha stotṝn yajamānaṃ ca pātam ūtibhir nṛpatī yā abhīke //
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 21.0 ā no viśvābhir ūtibhir iti tisraḥ //