Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Matsyapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
Jaiminīyaśrautasūtra
JaimŚS, 16, 6.0 ūrvair iti mādhyandine savane //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 1.1 sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
Vaitānasūtra
VaitS, 3, 10, 8.1 ūrvair iti mādhyaṃdine /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.2 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
Ṛgveda
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 32, 16.2 itthā sakhibhya iṣito yad indrā dṛᄆhaṃ cid arujo gavyam ūrvam //
ṚV, 4, 2, 17.2 śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman //
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 50, 2.2 pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim //
ṚV, 5, 29, 12.2 gavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran //
ṚV, 5, 30, 4.2 aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 7, 90, 4.2 gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ //
ṚV, 8, 66, 3.2 sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda /
Mahābhārata
MBh, 1, 5, 6.11 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
Matsyapurāṇa
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
MPur, 175, 53.1 etasminnantare brahmā munimūrvaṃ sabhājayan /
MPur, 175, 55.1 ūrva uvāca /
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //