Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 7.5 siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgāstathā //
MBh, 1, 60, 60.2 ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api //
MBh, 1, 64, 21.2 sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām //
MBh, 1, 68, 5.3 ṛkṣāṃścāpi dvipān anyān vyālān āśramapīḍakān /
MBh, 1, 89, 28.1 ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau /
MBh, 1, 89, 28.3 viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam //
MBh, 1, 89, 30.1 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam /
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 90, 22.2 tasyāṃ putram ajanayad ṛkṣam //
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 219, 1.3 dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ /
MBh, 3, 12, 11.1 sampradrutamṛgadvīpimahiṣarkṣasamākulam /
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 61, 8.2 mahiṣān varāhān gomāyūn ṛkṣavānarapannagān //
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 170, 42.3 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām //
MBh, 3, 229, 10.2 gavayarkṣavarāhāṃś ca samantāt paryakālayan //
MBh, 3, 260, 11.2 vānararkṣavarastrīṣu janayāmāsur ātmajān /
MBh, 3, 264, 23.2 jāmbavān ṛkṣarājaśca sugrīvasacivāḥ sthitāḥ //
MBh, 3, 266, 6.2 sarvavānaragopucchā yam ṛkṣāśca bhajanti vai //
MBh, 3, 267, 8.1 kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām /
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 274, 4.1 te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ /
MBh, 3, 275, 55.1 gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca /
MBh, 3, 276, 11.1 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā /
MBh, 4, 66, 5.2 vyāghrān ṛkṣān varāhāṃśca hatavān strīpure tava //
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 131, 26.1 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat /
MBh, 7, 142, 35.3 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat //
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 7, 151, 14.2 ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ //
MBh, 9, 35, 50.2 prasavaścaiva yuvayor golāṅgūlarkṣavānarāḥ //
MBh, 9, 43, 25.1 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ /
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 10, 7, 16.2 ṛkṣamārjāravadanā vyāghradvīpimukhāstathā //
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 12, 49, 67.2 ṛkṣaiḥ saṃvardhito vipra ṛkṣavatyeva parvate //
MBh, 12, 50, 3.1 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ /
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 110, 28.1 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca /
MBh, 13, 127, 5.2 kroṣṭukadvīpivadanair ṛkṣarṣabhamukhaistathā //