Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
Atharvaprāyaścittāni
AVPr, 6, 9, 4.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīṣād atriṃ muñcatho gaṇena /
AVPr, 6, 9, 5.1 aśvaṃ na gūḍham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
Chāndogyopaniṣad
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
Gopathabrāhmaṇa
GB, 1, 1, 5, 1.0 tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 1.0 tam aṅgirasam ṛṣim abhyaśrāmyad abhyatapat samatapat //
Jaiminīyabrāhmaṇa
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
Kauśikasūtra
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
Kāṭhakasaṃhitā
KS, 8, 5, 31.0 kaccid ṛṣiṃ cāgniṃ ca na nirāsthā3m iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
MS, 1, 5, 1, 7.2 payaḥ sahasrasām ṛṣim //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 10.2 kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ /
Pañcaviṃśabrāhmaṇa
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 5, 2.2 payaḥ sahasrasām ṛṣim //
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 6, 6, 1, 28.0 brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.2 payaḥ sahasrasām ṛṣim //
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 20.0 evam ekaikam ṛṣim anuvākaṃ vānubrūyāt //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Ṛgveda
ṚV, 1, 10, 11.2 navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 117, 3.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena /
ṚV, 1, 117, 4.1 aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 9, 54, 1.2 payaḥ sahasrasām ṛṣim //
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
Ṛgvedakhilāni
ṚVKh, 1, 5, 7.1 kṛśaṃ cyavānam ṛṣim andham aśvinā jujurvāṃsaṃ kṛṇuthaḥ karvarebhiḥ /
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
Buddhacarita
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
Lalitavistara
LalVis, 7, 88.7 atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti //
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 3, 14.1 sa namaskṛtya tam ṛṣim uvāca /
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 11, 11.8 iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt //
MBh, 1, 12, 4.3 tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi /
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 43, 1.2 vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā /
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 54, 10.1 janamejayastu rājarṣir dṛṣṭvā tam ṛṣim āgatam /
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 65, 1.3 nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam //
MBh, 1, 65, 2.1 so 'paśyamānastam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam /
MBh, 1, 65, 8.1 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum /
MBh, 1, 65, 10.2 apaśyamānastam ṛṣiṃ tayā coktastathā nṛpaḥ /
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 67, 5.16 jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate /
MBh, 1, 67, 23.3 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ /
MBh, 1, 67, 23.7 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata /
MBh, 1, 89, 51.6 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ /
MBh, 1, 93, 34.2 śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ //
MBh, 1, 93, 35.1 prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 100, 14.2 ṛṣim āvāhayat satyā yathāpūrvam aninditā //
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 24.1 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca /
MBh, 1, 101, 6.4 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ //
MBh, 1, 101, 17.1 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ /
MBh, 1, 113, 21.2 madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam //
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 166, 8.1 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 166, 14.1 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 167, 5.2 samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat //
MBh, 1, 200, 9.58 tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca /
MBh, 1, 212, 1.209 tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ /
MBh, 1, 224, 7.1 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane /
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 97, 11.1 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt /
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 3, 156, 3.2 yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam //
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 52.1 sa ca tāvaśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 205, 27.2 apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā /
MBh, 3, 206, 1.3 abhiprasādayam ṛṣiṃ girā vākyaviśāradam //
MBh, 3, 207, 1.3 punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam //
MBh, 3, 211, 21.1 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā /
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 41, 8.2 cintayāmāsa vidurastam ṛṣiṃ saṃśitavratam /
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 9, 37, 48.1 tato devaḥ prītamanāstam ṛṣiṃ punar abravīt /
MBh, 9, 41, 1.3 kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat //
MBh, 9, 50, 11.2 jagāma putram ādāya tam ṛṣiṃ prati ca prabho //
MBh, 12, 30, 31.1 sukumārī ca devarṣiṃ vānarapratimānanam /
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 117, 24.2 vyāghro hastibhayāt trastastam ṛṣiṃ śaraṇaṃ yayau //
MBh, 12, 117, 29.2 ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ //
MBh, 12, 123, 11.1 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ /
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 173, 5.1 vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam /
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 211, 9.1 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim /
MBh, 12, 221, 15.2 abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 318, 61.1 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim /
MBh, 12, 320, 28.2 āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ //
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 334, 16.2 praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ //
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
MBh, 12, 337, 61.2 prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 13, 10, 21.2 sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat //
MBh, 13, 20, 47.1 tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā /
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 20, 52.1 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā /
MBh, 13, 21, 4.2 snāpayāmāsa śanakaistam ṛṣiṃ sukhahastavat /
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 53, 2.2 adṛṣṭvā sa mahīpālastam ṛṣiṃ saha bhāryayā /
MBh, 13, 53, 10.1 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ /
MBh, 13, 53, 40.1 anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 110, 74.2 bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate //
MBh, 13, 119, 8.2 tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu //
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 43, 17.3 pūjayāmāsa tam ṛṣim anumānya punaḥ punaḥ //
MBh, 15, 43, 18.1 papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam /
Rāmāyaṇa
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 32, 12.1 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate /
Rām, Bā, 37, 15.1 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca /
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 63, 6.2 tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam //
Rām, Ay, 5, 5.1 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 86, 4.2 āśramād abhiniṣkrāntam ṛṣim uttamatejasam //
Rām, Ay, 93, 2.1 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya /
Rām, Ay, 93, 12.2 āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam //
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ay, 105, 18.1 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ /
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 10, 67.2 praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan //
Rām, Ār, 12, 9.2 uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam //
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 59, 14.1 athāpaśyam adūrastham ṛṣiṃ jvalitatejasam /
Rām, Ki, 59, 16.1 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 35.2 viveśa parṇaśālāyāṃ maharṣim abhivādya ca //
Rām, Utt, 73, 5.2 ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ //
Rām, Utt, 73, 6.1 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam /
Rām, Utt, 73, 13.2 abhyavādayata prājñastam ṛṣiṃ puṇyaśīlinam //
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Saundarānanda
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
Harivaṃśa
HV, 1, 31.2 sanatkumāraṃ ca ṛṣiṃ pūrveṣām api pūrvajam //
HV, 3, 37.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
Kūrmapurāṇa
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 25, 24.1 taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
KūPur, 1, 28, 55.1 namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 1, 28, 66.1 namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
Liṅgapurāṇa
LiPur, 1, 1, 10.2 apṛcchaṃśca tataḥ sūtamṛṣiṃ sarve tapodhanāḥ //
LiPur, 1, 66, 75.1 jagāma śaunakamṛṣiṃ śaraṇyaṃ vyathitastadā /
LiPur, 1, 69, 74.1 ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ /
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
Matsyapurāṇa
MPur, 50, 64.1 pravartayitvā taṃ sarvamṛṣiṃ vājasaneyakam /
MPur, 167, 44.2 uktavānahamātmasthaṃ maharṣim amitaujasam //
Suśrutasaṃhitā
Su, Cik., 2, 3.2 viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt //
Viṣṇupurāṇa
ViPur, 1, 15, 12.2 prayuktā kṣobhayāmāsa tam ṛṣiṃ sā śucismitā //
ViPur, 1, 15, 117.1 pratyūṣasya viduḥ putraṃ ṛṣiṃ nāmnā tu devalam /
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 54.1 praveśya ca tam ṛṣim antaḥpuravarṣavaras tāḥ kanyakāḥ prāha //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 3, 9, 35.1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ /
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
Garuḍapurāṇa
GarPur, 1, 6, 36.1 pratyuṣasya viduḥ putramṛṣiṃ nāmnā tu devalam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.1 parameśaṃ namaskṛtya bharadvājam ṛṣiṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
Skandapurāṇa
SkPur, 16, 15.1 tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim /
SkPur, 17, 1.2 kasmāt sa rājā tamṛṣiṃ cakhāda tapasānvitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.2 ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 89.2 paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā //
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 172, 18.1 māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 11.1 ājagāma tato 'paśyaṃstam ṛṣiṃ taskarānugāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 24.1 rājā tu tamṛṣiṃ śrutvā niṣkrāntaḥ saha bandhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 2.1 citrasenasya dauhitrī vidyānandamṛṣiṃ gatā /