Occurrences

Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 2, 13, 8, 6.11 devācyā kṛpā /
Mahābhārata
MBh, 1, 8, 22.2 ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau /
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 120, 18.1 kṛpayā yan mayā bālāvimau saṃvardhitāviti /
MBh, 1, 120, 20.6 pautrān parisamādāya kṛpayārādhayat tadā //
MBh, 1, 203, 2.2 pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā //
MBh, 3, 176, 19.1 sa mām uvāca tejasvī kṛpayābhipariplutaḥ /
MBh, 3, 185, 10.1 sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ /
MBh, 3, 225, 7.1 tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ /
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 5, 73, 3.2 uvāca bhīmam āsīnaṃ kṛpayābhipariplutam //
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 5, 180, 36.1 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā /
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 1.2 taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam /
MBh, 7, 103, 49.2 kṛpayābhiparītasya ghoraṃ yuddham avartata //
MBh, 7, 119, 14.2 kṛpayā ca punastena jīveti sa visarjitaḥ //
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 13, 50, 22.2 babhūva kṛpayāviṣṭo niḥśvasaṃśca punaḥ punaḥ //
Rāmāyaṇa
Rām, Bā, 58, 1.1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ /
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Agnipurāṇa
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
Bodhicaryāvatāra
BoCA, 8, 104.1 kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt /
Daśakumāracarita
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Harivaṃśa
HV, 10, 1.2 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā /
Kūrmapurāṇa
KūPur, 1, 31, 20.1 taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
Laṅkāvatārasūtra
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 6.2 viśuddham ā nimittena prajñayā kṛpayā ca te //
Liṅgapurāṇa
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 101, 42.2 kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca //
Matsyapurāṇa
MPur, 49, 26.3 jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ //
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 50, 11.2 dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
Viṣṇupurāṇa
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 25.3 iti bhāratam ākhyānaṃ kṛpayā muninā kṛtam //
BhāgPur, 1, 5, 30.2 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 1, 19, 32.3 kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 3, 8, 26.2 pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram //
BhāgPur, 3, 21, 38.2 kṛpayā samparītasya prapanne 'rpitayā bhṛśam //
BhāgPur, 3, 22, 8.2 śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune //
BhāgPur, 3, 23, 5.2 premagadgadayā vācā pīḍitaḥ kṛpayābravīt //
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 4, 8, 35.3 darśitaḥ kṛpayā puṃsāṃ durdarśo 'smadvidhais tu yaḥ //
BhāgPur, 4, 9, 4.2 kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole //
BhāgPur, 4, 14, 7.2 vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ //
BhāgPur, 8, 7, 36.2 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ /
BhāgPur, 8, 7, 42.2 abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ //
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Bhāratamañjarī
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 610.1 vardhitau kṛpayā rājñā brahmadivyaucitavratau /
BhāMañj, 1, 904.1 yudhiṣṭhireṇa kṛpayā vārito 'tha dhanaṃjayaḥ /
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 5, 372.2 kṛpayā rakṣitastena nirmadaḥ samapadyata //
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 6, 255.2 pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite //
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 169.2 kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam //
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 946.1 tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam /
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
Devīkālottarāgama
DevīĀgama, 1, 1.2 deveśa jñānamācāraṃ kṛpayā kathayasva me //
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Kathāsaritsāgara
KSS, 2, 5, 129.2 pravṛttā rodituṃ tena kṛpayāśru mamodgatam //
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
Kṛṣiparāśara
KṛṣiPar, 1, 7.1 annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca /
Mahācīnatantra
Mahācīnatantra, 7, 28.1 tarpaṇe svīkṛtau mantraḥ saṃvidaḥ kṛpayā vibho /
Mātṛkābhedatantra
MBhT, 1, 17.3 tatprakāraṃ mahādeva kṛpayā vada śaṅkara //
MBhT, 7, 57.2 kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
Rasaratnasamuccaya
RRS, 22, 29.1 skandenāmandakṛpayā trilokatrāṇahetave /
Rājanighaṇṭu
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
Tantrāloka
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
Ānandakanda
ĀK, 1, 15, 321.2 kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 18.0 kṛtinā kṛṣṇadāsena vyañjitaṃ kṛpayāñjasā //
Haribhaktivilāsa
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 115, 3.1 tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
Sātvatatantra
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //