Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 4, 12.0 ajo 'sy ekapāt //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 4, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 7, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir daśasaptā saptadaśasya viṣṭutiḥ //
PB, 2, 8, 1.0 eṣa eva vyūhaḥ saptaikamadhyā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 10, 1.1 eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā /
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 14, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ saptasaptiny ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 15, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyaty ekaviṃśasya viṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 2, 16, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ pratiṣṭutiḥ //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 1, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir navabhyo hiṃkaroti sa pañcabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 1.0 ekādaśabhyo hiṃkaroti sa tisṛbhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhir ekādaśabhyo hiṃkaroti sa saptabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 5, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa saptabhis trayodaśabhyo hiṃkaroti sa saptabhiḥ sa tisṛbhir udyatī trayastriṃśasya viṣṭutiḥ //
PB, 3, 7, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhiḥ saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 9, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa daśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 10, 1.0 caturdaśabhyo hiṃkaroti sa tisṛbhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṃkaroti sa ekādaśabhiḥ sa ekayā sa tisṛbhir nirmadhyā //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 11, 1.0 pañcadaśabhyo hiṃkaroti sa tisṛbhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṃkaroti sa daśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 1.0 ṣoḍaśabhyo hiṃkaroti sa tisṛbhiḥ sa dvādaśabhiḥ sa ekayā ṣoḍaśabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṃkaroti sa dvādaśabhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 5, 7.0 ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 6, 3, 2.0 ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 3.0 eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvaṃś caturviṃśatir dīkṣeraṃś caturviṃśatir hy ardhamāsā arādhnuvan //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 11, 3, 6.0 ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 22.0 atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //