Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Taittirīyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaikhānasadharmasūtra

Aitareyabrāhmaṇa
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
Gopathabrāhmaṇa
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 5.9 utaikāham uta dvyahaṃ na juhvati /
Mahābhārata
MBh, 1, 110, 7.1 tasmād eko 'ham ekāham ekaikasmin vanaspatau /
MBh, 1, 150, 4.5 bhīmo bhunakti saṃpuṣṭam apyekāhaṃ tapaḥsuta //
Manusmṛti
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
Rāmāyaṇa
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //