UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3166
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha / (1.2)
Par.?
arjunaḥ parayā prītyā pūrṇacandra ivābabhau // (1.3)
Par.?
uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ / (2.1)
Par.?
jātakautūhalo 'tīva vasiṣṭhasya tapobalāt // (2.2)
Par.?
vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam / (3.1)
Par.?
etad icchāmyahaṃ śrotuṃ yathāvat tad vadasva me // (3.2)
Par.?
ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ / (4.1)
Par.?
āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ / (4.2)
Par.?
*
subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt / (4.3)
Par.?
*
brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ // (4.4)
Par.?
gandharva uvāca / (5.1)
Par.?
tapasā nirjitau śaśvad ajeyāvamarair api / (5.2)
Par.?
kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ / (5.3)
Par.?
*
indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate / (5.4)
Par.?
*
yathā kāmaśca krodhaśca nirjitāvajitau naraiḥ / (5.5)
Par.?
*
jitārayo jitā lokāḥ panthānaśca jitā divaḥ // (5.6)
Par.?
yastu nocchedanaṃ cakre kuśikānām udāradhīḥ / (6.1)
Par.?
viśvāmitrāparādhena dhārayan manyum uttamam // (6.2)
Par.?
putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ / (7.1)
Par.?
viśvāmitravināśāya na mene karma dāruṇam // (7.2)
Par.?
mṛtāṃśca punar āhartuṃ yaḥ sa putrān yamakṣayāt / (8.1)
Par.?
kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ // (8.2)
Par.?
yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ / (9.1)
Par.?
ikṣvākavo mahīpālā lebhire pṛthivīm imām // (9.2)
Par.?
purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam / (10.1)
Par.?
ījire kratubhiścāpi nṛpāste kurunandana // (10.2)
Par.?
sa hi tān yājayāmāsa sarvān nṛpatisattamān / (11.1)
Par.?
brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān / (11.2)
Par.?
*
tathā vasiṣṭhena saha saudāsaḥ saṃgatastadā / (11.3)
Par.?
*
rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ / (11.4)
Par.?
*
tathā dvijasahāyād vai na gandharvā na rākṣasāḥ / (11.5)
Par.?
*
śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ // (11.6)
Par.?
tasmād dharmapradhānātmā vedadharmavid īpsitaḥ / (12.1) Par.?
brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām // (12.2)
Par.?
kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā / (13.1)
Par.?
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye // (13.2)
Par.?
mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram / (14.1)
Par.?
tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ / (14.2)
Par.?
*
vidvān bhavatu vo vipro dharmakāmārthatattvavit // (14.3)
Par.?
Duration=0.12188291549683 secs.