Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Bhāvaprakāśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 13.0 api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati //
Jaiminīyabrāhmaṇa
JB, 1, 30, 9.0 tebhyo gāyatrī vasubhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 31, 6.0 tebhya uṣṇig bhṛgvaṅgirobhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 32, 6.0 tebhyo 'nuṣṭub viśvebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 35, 6.0 tebhyas triṣṭub rudrebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 36, 6.0 tebhyo jagaty ādityebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 2.0 devayajanāntaram ekaikenotsarpati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 9.1 teṣāṃ tisras tisra ekaikena //
VārŚS, 2, 1, 8, 14.1 teṣām ekaikena cityāṃ cityāṃ juhoti //
Āpastambagṛhyasūtra
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 64.1 ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam /
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
Divyāvadāna
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Matsyapurāṇa
MPur, 95, 25.2 ekaikena caturdaśyorarcayetpārvatīpatim //
Rasamañjarī
RMañj, 9, 11.2 na muñcati naro vīryamekaikena na saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 96.2 ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //
Rasaratnākara
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
Rasārṇava
RArṇ, 11, 43.1 citrakārdrakamūlānāmekaikena tu saptadhā /
Bhāvaprakāśa
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 17.1 citrakārdrakamūlānām ekaikena tu saptadhā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //