Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Matsyapurāṇa
Viṣṇusmṛti
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Atharvaprāyaścittāni
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
Atharvaveda (Paippalāda)
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 18, 6.2 ghṛtena mucyasvainaso yad ātmakṛtam āritha //
Atharvaveda (Śaunaka)
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 84, 2.2 muñcemān amūn enasaḥ svāhā //
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 7, 64, 2.2 agnir mā tasmād enaso gārhapatyaḥ pra muñcatu //
AVŚ, 12, 2, 12.2 mucyamāno nir enaso 'mog asmāṁ aśastyāḥ //
AVŚ, 12, 4, 9.2 tato 'parūpaṃ jāyate tasmād avyeṣyad enasaḥ //
AVŚ, 14, 2, 44.2 āṇḍāt patatrīvāmukṣi viśvasmād enasaḥ pari //
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.6 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Gautamadharmasūtra
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 35.1 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
Jaiminīyaśrautasūtra
JaimŚS, 12, 4.2 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Kauśikasūtra
KauśS, 5, 8, 17.3 agnir mā tasmād enaso viśvān muñcatv aṃhasa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 4.2 agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ //
MS, 3, 11, 10, 17.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 18.2 vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 19.2 sūryo mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.3 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
Taittirīyasaṃhitā
TS, 1, 8, 5, 19.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu //
TS, 3, 1, 4, 11.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
Taittirīyāraṇyaka
TĀ, 2, 3, 3.2 kṛtān naḥ pāhy enaso yat kiṃcānṛtam ūdima //
TĀ, 2, 3, 4.2 te no muñcantv enaso yad anyakṛtam ārima //
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 17.3 āpo mā tasmād enasaḥ pavamānaś ca muñcatu //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 5.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.5 āpo mā tasmād enaso viśvān muñcatv aṃhasaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Ṛgveda
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 7, 20, 1.2 jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit //
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 8, 18, 12.2 enasvantaṃ cid enasaḥ sudānavaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 67, 17.1 śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ /
ṚV, 10, 63, 8.2 te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye //
Ṛgvedakhilāni
ṚVKh, 2, 6, 18.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
ṚVKh, 3, 20, 1.2 oṣadhayas tasmāt pāntu duritād enasas pari /
Mahābhārata
MBh, 1, 56, 31.4 mahato hyenaso martyān mocayed anukīrtitaḥ /
MBh, 3, 36, 33.2 sauhityadānād ekasmād enasaḥ pratimucyate //
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 12, 146, 1.3 mucyate sa kathaṃ tasmād enasastad vadasva me //
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 13, 123, 8.2 tapasā tarate sarvam enasaśca pramucyate //
Manusmṛti
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 3, 37.2 brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //
Matsyapurāṇa
MPur, 102, 4.2 pāhi nas tvenasas tasmād ājanmamaraṇāntikāt //
Viṣṇusmṛti
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
Haribhaktivilāsa
HBhVil, 3, 274.3 trāhi nas tvenasas tasmād ā janmamaraṇāntikāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 12.2 agnir mā tasmād enaso jātavedāḥ pra muñcatu /