Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.2 na viṣaṃ viṣamityāhustāmrameva mahāviṣam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.3 bhrāmakaṃ śakaṭaṃ caiva cumbakaṃ drāvakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.2 pātālagaruḍī pātālamūlī prasiddhā sā ca chinnaruhākṛtistadbhedaśca tadabhāve chirahaṇṭaiva grāhyā puṭamatra gajapuṭam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 8.0 arkakṣīrair evetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 3.0 dhānyābhrakavidhānaṃ pūrvameva pradarśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.2 trikoṇadehadīrghaṃ ca tannapuṃsakameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.1 anyatrāpi pañca doṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 6.0 vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.1 aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.2 pañcadoṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.3 atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.2 tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 14.0 ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.3 pañcāśatpañcaviṃśadvā daśapañcaikameva vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.3 harabījaścalaścaiva bījendro'tha rasāyanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.4 pāradaśca suvarṇākhyo mahāvahnis tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.2 śaśihemanidhiścaiva ananto jñānameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.2 śaśihemanidhiścaiva ananto jñānameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.1 sūkṣmaḥ śāntaḥ prabhuścaiva kalikāntakaraḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 15.0 tatra tatra eva jñātavyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.3 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayet samam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.2 dagdhatuṣasyaikabhāgo mṛdbhāgatrayameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 82.0 tasmāt pañcaiva saṃskārā anenātra svīkṛtāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.3 tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 9.0 ṣoḍaśāṃśatātra ekasyaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.2 samudre caiva jāyante viṣamatsyāścaturvidhāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tatsvarūpaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 18.0 atra gandhakavidhānaṃ tu asyaiva sampradāyato vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 16.0 yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.2 kāñcanāro vṛkṣaviśeṣaḥ prasiddha eva jvālāmukhī jayantī sā caturvidhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 16.0 tatpūrvaṃ pratipāditameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 7.0 sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 11.0 bhūdharayantraṃ tu pūrvaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //