Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4046
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vātanāśanarasam āha sūtahāṭakavajrāṇīti // (1) Par.?
sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam // (2) Par.?
eke mākṣikasthāne gandhakamiti paṭhanti etanmanoharam // (3) Par.?
tālaṃ haritālaṃ nīlāñjanaṃ prasiddhaṃ tadabhāve sīsakaṃ grāhyam // (4) Par.?
tatsambhavatvāt abdhiphenaṃ samudraphenam // (5) Par.?
etatsakalaṃ samamātram // (6) Par.?
pañcānāṃ lavaṇānāṃ pañcabhāgā ityarthaḥ // (7) Par.?
sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam // (8) Par.?
ruddhvādho bhūdhare pacediti // (9) Par.?
tatsakalaṃ dinaikam ekadinaṃ saṃmardya paścādbhūdharayantre paced ityabhiprāyaḥ // (10) Par.?
bhūdharayantraṃ tu pūrvaṃ darśitameva // (11) Par.?
anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt // (12) Par.?
ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ // (13) Par.?
atra kvacidviparītatā dṛśyate tathāhi / (14.1) Par.?
sūtāyastāmramabhraṃ ca mṛtaṃ svarṇaṃ samaṃ samam / (14.2) Par.?
sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām // (14.3) Par.?
tutthaṃ nīlāñjanaṃ śuddhamabdhiphenaṃ samaṃ rasāt / (15.1) Par.?
pañcānāṃ lavaṇānāṃ ca pratibhāgaṃ rasonmitam // (15.2) Par.?
citrakair bhṛṅgarājaiśca vajrīdugdhaiśca mardayet / (16.1) Par.?
dinānte golakaṃ kṛtvā ruddhvā gajapuṭe pacet // (16.2) Par.?
mahābhūtāṅkuśo nāma raso guñjādvayaṃ lihet / (17.1) Par.?
ārdrakasya rasair eva bhūtonmādapraśāntaye // (17.2) Par.?
pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti // (18) Par.?
Duration=0.095237016677856 secs.